Rama Pranama Stotra

विश्वेशमादित्यसमप्रकाशं
पृषत्कचापे करयोर्दधानम्।
सदा हि साकेतपुरप्रदीप-
मानन्दवर्धं प्रणमामि रामम्।
नानागुणैर्भूषितमादिदेवं
दिव्यस्वरूपं विमलं मनोज्ञम्।
आपत्सु रक्षाकरमीशचाप-
भङ्गं सुसङ्गं प्रणमामि रामम्।
सीतापतिं सर्वनतं विनीतं
सर्वस्वदातारमनन्तकीर्तिम्।
सिद्धैः सुयुक्तं सुरसिद्धिदान-
कर्तारमीशं प्रणमामि रामम्।
शुभप्रदं दाशरथं स्वयंभुं
दशास्यहन्तारमुरं सुरेड्यम्।
कटाक्षदृष्ट्या करुणार्द्रवृष्टि-
प्रवर्षणं तं प्रणमामि रामम्।
मुदाकरं मोदविधानहेतुं
दुःस्वप्नदाहीकरधूमकेतुम्।
विश्वप्रियं विश्वविधूतवन्द्य-
पदाम्बुजं तं प्रणमामि रामम्।
रामस्य पाठं सततं स्तुतेर्यः
करोति भूतिं करुणां सुरम्याम्।
प्राप्नोति सिद्धिं विमलां च कीर्ति-
मायुर्धनं वंशबले गुणं च।

vishveshamaadityasamaprakaasham
pri'shatkachaape karayordadhaanam.
sadaa hi saaketapurapradeepa-
maanandavardham pranamaami raamam.
naanaagunairbhooshitamaadidevam
divyasvaroopam vimalam manojnyam.
aapatsu rakshaakarameeshachaapa-
bhangam susangam pranamaami raamam.
seetaapatim sarvanatam vineetam
sarvasvadaataaramanantakeertim.
siddhaih' suyuktam surasiddhidaana-
kartaarameesham pranamaami raamam.
shubhapradam daasharatham svayambhum
dashaasyahantaaramuram sured'yam.
kat'aakshadri'sht'yaa karunaardravri'sht'i-
pravarshanam tam pranamaami raamam.
mudaakaram modavidhaanahetum
duh'svapnadaaheekaradhoomaketum.
vishvapriyam vishvavidhootavandya-
padaambujam tam pranamaami raamam.
raamasya paat'ham satatam stuteryah'
karoti bhootim karunaam suramyaam.
praapnoti siddhim vimalaam cha keerti-
maayurdhanam vamshabale gunam cha.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |