Rama Pancharatnam

योऽत्रावतीर्य शकलीकृत- दैत्यकीर्ति-
र्योऽयं च भूसुरवरार्चित- रम्यमूर्तिः।
तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिः
सीतापतिर्जयति भूपतिचक्रवर्ती ।
ब्राह्मी मृतेत्यविदुषामप- लापमेतत्
सोढुं न चाऽर्हति मनो मम निःसहायम्।
वाच्छाम्यनुप्लवमतो भवतः सकाशा-
च्छ्रुत्वा तवैव करुणार्णवनाम राम।
देशद्विषोऽभिभवितुं किल राष्ट्रभाषां
श्रीभारतेऽमरगिरं विहितुं खरारे।
याचामहेऽनवरतं दृढसङ्घशक्तिं
नूनं त्वया रघुवरेण समर्पणीया।
त्वद्भक्ति- भावितहृदां दुरितं द्रुतं वै
दुःखं च भो यदि विनाशयसीह लोके।
गोभूसुरामरगिरां दयितोऽसि चेत् त्वं
नून तदा तु विपदं हर चिन्तितोऽद्य।
बाल्येऽपि तातवचसा निकषा मुनीशान्
गत्वा रणेऽप्यवधि येन च ताटिकाऽऽख्या।
निर्भर्त्सिताश्च जगतीतलदुष्टसङ्घाः
श्रीर्वेदवाक्प्रियतमोऽवतु वेदवाचम्।

yo'traavateerya shakaleekri'ta- daityakeerti-
ryo'yam cha bhoosuravaraarchita- ramyamoortih'.
taddarshanotsukadhiyaam kri'tatri'ptipoortih'
seetaapatirjayati bhoopatichakravartee .
braahmee mri'tetyavidushaamapa- laapametat
sod'hum na chaa'rhati mano mama nih'sahaayam.
vaachchhaamyanuplavamato bhavatah' sakaashaa-
chchhrutvaa tavaiva karunaarnavanaama raama.
deshadvisho'bhibhavitum kila raasht'rabhaashaam
shreebhaarate'maragiram vihitum kharaare.
yaachaamahe'navaratam dri'd'hasanghashaktim
noonam tvayaa raghuvarena samarpaneeyaa.
tvadbhakti- bhaavitahri'daam duritam drutam vai
duh'kham cha bho yadi vinaashayaseeha loke.
gobhoosuraamaragiraam dayito'si chet tvam
noona tadaa tu vipadam hara chintito'dya.
baalye'pi taatavachasaa nikashaa muneeshaan
gatvaa rane'pyavadhi yena cha taat'ikaa''khyaa.
nirbhartsitaashcha jagateetaladusht'asanghaah'
shreervedavaakpriyatamo'vatu vedavaacham.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |