सर्वजीवशरण्ये श्रीसीते वात्सल्यसागरे।
मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम्।
कोटिकन्दर्पलावण्यां सौन्दर्य्यैकस्वरूपिणीम्।
सर्वमङ्गलमाङ्गल्यां भूमिजां शरणं व्रजे।
शरणागतदीनार्त्त- परित्राणपरायणाम्।
सर्वस्यार्तिहरां रामव्रतां तां शरणं व्रजे।
सीतां विदेहतनयां रामस्य दयितां शुभाम्।
हनूमता समाश्वस्तां भूमिजां शरणं व्रजे।
अस्मिन् कलिमलाकीर्णे काले घोरभवार्णवे।
प्रपन्नानां गतिर्नास्ति श्रीमद्रामप्रियां विना।
sarvajeevasharanye shreeseete vaatsalyasaagare.
maatri'maithili saulabhye raksha maam sharanaagatam.
kot'ikandarpalaavanyaam saundaryyaikasvaroopineem.
sarvamangalamaangalyaam bhoomijaam sharanam vraje.
sharanaagatadeenaartta- paritraanaparaayanaam.
sarvasyaartiharaam raamavrataam taam sharanam vraje.
seetaam videhatanayaam raamasya dayitaam shubhaam.
hanoomataa samaashvastaam bhoomijaam sharanam vraje.
asmin kalimalaakeerne kaale ghorabhavaarnave.
prapannaanaam gatirnaasti shreemadraamapriyaam vinaa.
सर्वजीवशरण्ये श्रीसीते वात्सल्यसागरे।
मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम्।
O Sri Sita, protector of all beings, ocean of motherly love! O Maithili, full of simplicity and kindness, protect me, as I surrender at your feet.
कोटिकन्दर्पलावण्यां सौन्दर्य्यैकस्वरूपिणीम्।
सर्वमङ्गलमाङ्गल्यां भूमिजां शरणं व्रजे।
I take refuge in Bhumija (daughter of Earth), whose beauty surpasses millions of Kamadevas, who is the very form of divine beauty, and the source of all auspiciousness.
शरणागतदीनार्त्तपरित्राणपरायणाम्।
सर्वस्यार्तिहरां रामव्रतां तां शरणं व्रजे।
I seek refuge in her, who is always ready to protect those who surrender to her, who removes all sufferings, and who is devoted to Sri Rama.
सीतां विदेहतनयां रामस्य दयितां शुभाम्।
हनूमता समाश्वस्तां भूमिजां शरणं व्रजे।
I take refuge in Sita, daughter of Videha, beloved of Rama, full of auspiciousness, who was consoled by Hanuman in distress, and who is Bhumija (born from the Earth).
अस्मिन् कलिमलाकीर्णे काले घोरभवार्णवे।
प्रपन्नानां गतिर्नास्ति श्रीमद्रामप्रियां विना।
In this age of Kali Yuga, full of sins, and in this terrifying ocean of worldly existence, there is no refuge for those who surrender, except for Sri Rama’s beloved Sita.