Soundarya Lahari

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति।
तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम्।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम्।
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति।
त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ।
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्।
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरुदायोधनरथः।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते।
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका।
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्।
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे।
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि।
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः।
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्।
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः।
क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले।
दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्।
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम्।
सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः।
कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी-
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी।
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः।
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः।
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्।
किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया।
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम्।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम्।
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम्।
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत्।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम्।
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः।
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः।
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम्।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ।
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः।
प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम्।
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा।
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम्।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते।
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम्।
चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम्।
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम्।
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः।
भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः।
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम्।
अतश्शेषश्शेषीत्ययमुभयसाधारणतया
स्थितः संबन्धो वां समरसपरानन्दपरयोः।
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे।
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने।
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम्।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती।
समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम्।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव।
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम्।
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति।
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्।
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम्।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्।
गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्।
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम्।
तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवाहस्रोतःसरणिरिव सीमन्तसरणिः।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
द्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्।
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः।
ललाटं लावण्यद्युतिविमलमाभाति तव यद्-
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः।
भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे।
अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम्।
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते।
कवीनां संदर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
वसूयासंसर्गादलिकनयनं किञ्चिदरुणम्।
शिवे श‍ृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा।
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः।
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव।
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम्।
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः।
तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति।
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः।
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम्।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-
न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम्।
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते।
सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम्।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते।
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्।
वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः।
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता।
न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया।
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा।
अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया।
अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा।
रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-
निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः।
विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
त्वयारब्धे वक्तुं चलितशिरसा साधुवचने।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम्।
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम्।
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम्।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यम् वहति यदधो हारलतिका।
गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते।
मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः।
नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-
श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया।
नखानामुद्द्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम्।
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति।
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ।
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम्।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते।
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनीयः कवयिता।
हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति।
यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम्।
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्।
स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
कलावालं कुण्डं कुसुमशरतेजोहुतभुजः।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते।
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये।
कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव।
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च।
करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि।
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः।
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः।
नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे।
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा।
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम्।
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम्।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा।
नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ।
ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणताम्।
पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते।
गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी श‍ृङ्गारो रस इव दृशां दोग्धि कुतुकम्।
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा।
कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम्।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते।
पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः।
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः।
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम्।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि।
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम्।
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान्।
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्।
समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि-
र्भयादास्यादन्तःस्तिमितकिरणश्रेणिमसृणः।
दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं
निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव।
समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं
कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः।
हरस्य त्वद्भ्रान्तिं मनसि जनयन्ति स्म विमलाः
भवत्या ये भक्ताः परिणतिरमीषामियमुमे।
निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे
निराघातज्ञाने नियमपरचित्तैकनिलये।
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे
निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम्।

shivah' shaktyaa yukto yadi bhavati shaktah' prabhavitum
na chedevam devo na khalu kushalah' spanditumapi.
atastvaamaaraadhyaam hariharavirinchaadibhirapi
pranantum stotum vaa kathamakri'tapunyah' prabhavati.
taneeyaamsam paamsum tava charanapankeruhabhavam
virinchih' sanchinvan virachayati lokaanavikalam.
vahatyenam shaurih' kathamapi sahasrena shirasaam
harah' sankshudyainam bhajati bhasitoddhoolanavidhim.
avidyaanaamantastimiramihiradveepanagaree
jad'aanaam chaitanyastabakamakarandasrutijharee.
daridraanaam chintaamanigunanikaa janmajaladhau
nimagnaanaam damsht'raa muraripuvaraahasya bhavati.
tvadanyah' paanibhyaamabhayavarado daivatagana-
stvamekaa naivaasi prakat'itavaraabheetyabhinayaa.
bhayaat traatum daatum phalamapi cha vaanchhaasamadhikam
sharanye lokaanaam tava hi charanaaveva nipunau.
haristvaamaaraadhya pranatajanasaubhaagyajananeem
puraa naaree bhootvaa puraripumapi kshobhamanayat.
smaro'pi tvaam natvaa ratinayanalehyena vapushaa
muneenaamapyantah' prabhavati hi mohaaya mahataam.
dhanuh' paushpam maurvee madhukaramayee pancha vishikhaah'
vasantah' saamanto malayamarudaayodhanarathah'.
tathaapyekah' sarvam himagirisute kaamapi kri'paa-
mapaangaatte labdhvaa jagadidamanango vijayate.
kvanatkaancheedaamaa karikalabhakumbhastananataa
pariksheenaa madhye parinatasharachchandravadanaa .
dhanurbaanaan paasham sri'nimapi dadhaanaa karatalaih'
purastaadaastaam nah' puramathituraahopurushikaa.
sudhaasindhormadhye suravit'apivaat'eeparivri'te
manidveepe neepopavanavati chintaamanigri'he.
shivaakaare manche paramashivaparyankanilayaam
bhajanti tvaam dhanyaah' katichana chidaanandalahareem.
maheem moolaadhaare kamapi manipoore hutavaham
sthitam svaadhisht'haane hri'di marutamaakaashamupari.
mano'pi bhroomadhye sakalamapi bhitvaa kulapatham
sahasraare padme saha rahasi patyaa viharase.
sudhaadhaaraasaaraishcharanayugalaantarvigalitaih'
prapancham sinchantee punarapi rasaamnaayamahasah'.
avaapya svaam bhoomim bhujaganibhamadhyusht'avalayam
svamaatmaanam kri'tvaa svapishi kulakund'e kuharini.
chaturbhih' shreekant'haih' shivayuvatibhih' panchabhirapi
prabhinnaabhih' shambhornavabhirapi moolaprakri'tibhih'.
chatushchatvaarimshadvasudalakalaashratrivalaya-
trirekhaabhih' saardham tava sharanakonaah' parinataah'.
tvadeeyam saundaryam tuhinagirikanye tulayitum
kaveendraah' kalpante kathamapi virinchiprabhri'tayah'.
yadaalokautsukyaadamaralalanaa yaanti manasaa
tapobhirdushpraapaamapi girishasaayujyapadaveem.
naram varsheeyaamsam nayanavirasam narmasu jad'am
tavaapaangaaloke patitamanudhaavanti shatashah'.
galadveneebandhaah' kuchakalashavisrastasichayaa
hat'haat trut'yatkaanchyo vigalitadukoolaa yuvatayah'.
kshitau shat'panchaashad dvisamadhikapanchaashadudake
hutaashe dvaashasht'ishchaturadhikapanchaashadanile.
divi dvishshat'trimshanmanasi cha chatushshasht'iriti ye
mayookhaasteshaamapyupari tava paadaambujayugam.
sharajjyotsnaashuddhaam shashiyutajat'aajoot'amakut'aam
varatraasatraanasphat'ikaghat'ikaapustakakaraam.
sakri'nna tvaa natvaa kathamiva sataam samnnidadhate
madhuksheeradraakshaamadhurimadhureenaah' bhanitayah'.
kaveendraanaam chetah'kamalavanabaalaataparuchim
bhajante ye santah' katichidarunaameva bhavateem.
virinchipreyasyaastarunatarashri'ngaaralaharee-
gabheeraabhirvaagbhirvidadhati sataam ranjanamamee.
savitreebhirvaachaam shashimanishilaabhangaruchibhih'
vashinyaadyaabhistvaam saha janani sanchintayati yah'.
sa kartaa kaavyaanaam bhavati mahataam bhangiruchibhih'
vachobhirvaagdeveevadanakamalaamodamadhuraih'.
tanuchchhaayaabhiste tarunataranishreesaranibhih'
divam sarvaamurveemarunimani magnaam smarati yah'.
bhavantyasya trasyadvanaharinashaaleenanayanaah'
sahorvashyaa vashyaah' kati kati na geervaanaganikaah'.
mukham bindum kri'tvaa kuchayugamadhastasya tadadho
haraardham dhyaayedyo haramahishi te manmathakalaam.
sa sadyah' sankshobham nayati vanitaa ityatilaghu
trilokeemapyaashu bhramayati raveendustanayugaam.
kiranteemangebhyah' kirananikurambaamri'tarasam
hri'di tvaamaadhatte himakarashilaamoortimiva yah'.
sa sarpaanaam darpam shamayati shakuntaadhipa iva
jvaraplusht'aan dri'sht'yaa sukhayati sudhaadhaarasirayaa.
tat'illekhaatanveem tapanashashivaishvaanaramayeem
nishannaam shannaamapyupari kamalaanaam tava kalaam.
mahaapadmaat'avyaam mri'ditamalamaayena manasaa
mahaantah' pashyanto dadhati paramaahlaadalahareem.
bhavaani tvam daase mayi vitara dri'sht'im sakarunaa-
miti stotum vaanchhan kathayati bhavaani tvamiti yah'.
tadaiva tvam tasmai dishasi nijasaayujyapadaveem
mukundabrahmendrasphut'amakut'aneeraajitapadaam.
tvayaa hri'tvaa vaamam vapuraparitri'ptena manasaa
shareeraardham shambhoraparamapi shanke hri'tamabhoot.
yadetattvadroopam sakalamarunaabham trinayanam
kuchaabhyaamaanamram kut'ilashashichood'aalamakut'am.
jagatsoote dhaataa hariravati rudrah' kshapayate
tiraskurvannetatsvamapi vapureeshastirayati.
sadaapoorvah' sarvam tadidamanugri'hnaati cha shiva-
stavaajnyaamaalambya kshanachalitayorbhroolatikayoh'.
trayaanaam devaanaam trigunajanitaanaam tava shive
bhavet poojaa poojaa tava charanayoryaa virachitaa.
tathaa hi tvatpaadodvahanamanipeet'hasya nikat'e
sthitaa hyete shashvanmukulitakarottamsamakut'aah'.
virinchih' panchatvam vrajati hariraapnoti viratim
vinaasham keenaasho bhajati dhanado yaati nidhanam.
vitandree maahendree vitatirapi sammeelitadri'shaa
mahaasamhaare'smin viharati sati tvatpatirasau.
japo jalpah' shilpam sakalamapi mudraavirachanaa
gatih' praadakshinyakramanamashanaadyaahutividhih'.
pranaamassamveshassukhamakhilamaatmaarpanadri'shaa
saparyaaparyaayastava bhavatu yanme vilasitam.
sudhaamapyaasvaadya pratibhayajaraamri'tyuharineem
vipadyante vishve vidhishatamakhaadyaa divishadah'.
karaalam yatkshvelam kabalitavatah' kaalakalanaa
na shambhostanmoolam tava janani taat'ankamahimaa.
kireet'am vairincham parihara purah' kait'abhabhidah'
kat'hore kot'eere skhalasi jahi jambhaarimukut'am.
pranamreshveteshu prasabhamupayaatasya bhavanam
bhavasyaabhyutthaane tava parijanoktirvijayate.
svadehodbhootaabhirghri'nibhiranimaadyaabhirabhito
nishevye nitye tvaamahamiti sadaa bhaavayati yah'.
kimaashcharyam tasya trinayanasamri'ddhim tri'nayato
mahaasamvartaagnirvirachayati neeraajanavidhim.
chatushshasht'yaa tantraih' sakalamatisandhaaya bhuvanam
sthitastattatsiddhiprasavaparatantraih' pashupatih'.
punastvannirbandhaadakhilapurushaarthaikaghat'anaa-
svatantram te tantram kshititalamavaateetaradidam.
shivah' shaktih' kaamah' kshitiratha ravih' sheetakiranah'
smaro hamsah' shakrastadanu cha paraamaaraharayah'.
amee hri'llekhaabhistisri'bhiravasaaneshu ghat'itaa
bhajante varnaaste tava janani naamaavayavataam.
smaram yonim lakshmeem tritayamidamaadau tava mano-
rnidhaayaike nitye niravadhimahaabhogarasikaah'.
bhajanti tvaam chintaamanigunanibaddhaakshavalayaah'
shivaagnau juhvantah' surabhighri'tadhaaraahutishataih'.
shareeram tvam shambhoh' shashimihiravakshoruhayugam
tavaatmaanam manye bhagavati navaatmaanamanagham.
atashsheshashshesheetyayamubhayasaadhaaranatayaa
sthitah' sambandho vaam samarasaparaanandaparayoh'.
manastvam vyoma tvam marudasi marutsaarathirasi
tvamaapastvam bhoomistvayi parinataayaam na hi param.
tvameva svaatmaanam parinamayitum vishvavapushaa
chidaanandaakaaram shivayuvati bhaavena bibhri'she.
tavaajnyaachakrastham tapanashashikot'idyutidharam
param shambhum vande parimilitapaarshvam parachitaa.
yamaaraadhyan bhaktyaa ravishashishucheenaamavishaye
niraaloke'loke nivasati hi bhaalokabhuvane.
vishuddhau te shuddhasphat'ikavishadam vyomajanakam
shivam seve deveemapi shivasamaanavyavasitaam.
yayoh' kaantyaa yaantyaah' shashikiranasaaroopyasarane-
vidhootaantardhvaantaa vilasati chakoreeva jagatee.
samunmeelat samvit kamalamakarandaikarasikam
bhaje hamsadvandvam kimapi mahataam maanasacharam.
yadaalaapaadasht'aadashagunitavidyaaparinati-
ryadaadatte doshaad gunamakhilamadbhyah' paya iva.
tava svaadhisht'haane hutavahamadhisht'haaya niratam
tameed'e samvartam janani mahateem taam cha samayaam.
yadaaloke lokaan dahati mahati krodhakalite
dayaardraa yaa dri'sht'ih' shishiramupachaaram rachayati.
tat'ittvantam shaktyaa timiraparipanthisphuranayaa
sphurannaanaaratnaabharanaparinaddhendradhanusham.
tava shyaamam megham kamapi manipooraikasharanam
nisheve varshantam haramihirataptam tribhuvanam.
tavaadhaare moole saha samayayaa laasyaparayaa
navaatmaanam manye navarasamahaataand'avanat'am.
ubhaabhyaametaabhyaamudayavidhimuddishya dayayaa
sanaathaabhyaam jajnye janakajananeemajjagadidam.
gatairmaanikyatvam gaganamanibhih' saandraghat'itam
kireet'am te haimam himagirisute keertayati yah'.
sa need'eyachchhaayaachchhuranashabalam chandrashakalam
dhanuh' shaunaaseeram kimiti na nibadhnaati dhishanaam.
dhunotu dhvaantam nastulitadalitendeevaravanam
ghanasnigdhashlakshnam chikuranikurumbam tava shive.
yadeeyam saurabhyam sahajamupalabdhum sumanaso
vasantyasmin manye valamathanavaat'eevit'apinaam.
tanotu kshemam nastava vadanasaundaryalaharee-
pareevaahasrotah'saraniriva seemantasaranih'.
vahantee sindooram prabalakabareebhaaratimira-
dvishaam vri'ndairbandeekri'tamiva naveenaarkakiranam.
araalaih' svaabhaavyaadalikalabhasashreebhiralakaih'
pareetam te vaktram parihasati pankeruharuchim.
darasmere yasmin dashanaruchikinjalkaruchire
sugandhau maadyanti smaradahanachakshurmadhulihah'.
lalaat'am laavanyadyutivimalamaabhaati tava yad-
dviteeyam tanmanye makut'aghat'itam chandrashakalam.
viparyaasanyaasaadubhayamapi sambhooya cha mithah'
sudhaalepasyootih' parinamati raakaahimakarah'.
bhruvau bhugne kinchidbhuvanabhayabhangavyasanini
tvadeeye netraabhyaam madhukararuchibhyaam dhri'tagunam.
dhanurmanye savyetarakaragri'heetam ratipateh'
prakosht'he musht'au cha sthagayati nigood'haantaramume.
ahah' soote savyam tava nayanamarkaatmakatayaa
triyaamaam vaamam te sri'jati rajaneenaayakatayaa.
tri'teeyaa te dri'sht'irdaradalitahemaambujaruchih'
samaadhatte sandhyaam divasanishayorantarachareem.
vishaalaa kalyaanee sphut'aruchirayodhyaa kuvalayaih'
kri'paadhaaraadhaaraa kimapi madhuraabhogavatikaa.
avantee dri'sht'iste bahunagaravistaaravijayaa
dhruvam tattannaamavyavaharanayogyaa vijayate.
kaveenaam sandarbhastabakamakarandaikarasikam
kat'aakshavyaakshepabhramarakalabhau karnayugalam.
amunchantau dri'sht'vaa tava navarasaasvaadataralaa-
vasooyaasamsargaadalikanayanam kinchidarunam.
shive shri'ngaaraardraa taditarajane kutsanaparaa
saroshaa gangaayaam girishacharite vismayavatee .
haraahibhyo bheetaa sarasiruhasaubhaagyajananee
sakheeshu smeraa te mayi jananee dri'sht'ih' sakarunaa.
gate karnaabhyarnam garuta iva pakshmaani dadhatee
puraam bhettushchittaprashamarasavidraavanaphale.
ime netre gotraadharapatikulottamsakalike
tavaakarnaakri'sht'asmarasharavilaasam kalayatah'.
vibhaktatraivarnyam vyatikaritaleelaanjanatayaa
vibhaati tvannetratritayamidameeshaanadayite.
punah' srasht'um devaan druhinaharirudraanuparataan
rajah' sattvam bibhrattama iti gunaanaam trayamiva.
pavitreekartum nah' pashupatiparaadheenahri'daye
dayaamitrairnetrairarunadhavalashyaamaruchibhih'.
nadah' shono gangaa tapanatanayeti dhruvamamum
trayaanaam teerthaanaamupanayasi sambhedamanagham.
nimeshonmeshaabhyaam pralayamudayam yaati jagatee
tavetyaahuh' santo dharanidhararaajanyatanaye.
tvadunmeshaajjaatam jagadidamashesham pralayatah'
paritraatum shanke parihri'tanimeshaastava dri'shah'.
tavaaparne karnejapanayanapaishunyachakitaa
nileeyante toye niyatamanimeshaah' shapharikaah'.
iyam cha shreerbaddhachchhadaput'akavaat'am kuvalayam
jahaati pratyooshe nishi cha vighat'ayya pravishati.
dri'shaa draagheeyasyaa daradalitaneelotpalaruchaa
daveeyaamsam deenam snapaya kri'payaa maamapi shive.
anenaayam dhanyo bhavati na cha te haaniriyataa
vane vaa harmye vaa samakaranipaato himakarah'.
araalam te paaleeyugalamagaraajanyatanaye
na keshaamaadhatte kusumasharakodand'akutukam.
tirashcheeno yatra shravanapathamullanghya vilasa-
nnapaangavyaasango dishati sharasandhaanadhishanaam.
sphuradgand'aabhogapratiphalitataat'ankayugalam
chatushchakram manye tava mukhamidam manmatharatham.
yamaaruhya druhyatyavanirathamarkenducharanam
mahaaveero maarah' pramathapataye sajjitavate.
sarasvatyaah' sookteeramri'talahareekaushalahareeh'
pibantyaah' sharvaani shravanachulukaabhyaamaviralam.
chamatkaarashlaaghaachalitashirasah' kund'alagano
jhanatkaaraistaaraih' prativachanamaachasht'a iva te.
asau naasaavamshastuhinagirivamshadhvajapat'i
tvadeeyo nedeeyah' phalatu phalamasmaakamuchitam.
vahannantarmuktaah' shishirataranishvaasagalitam
samri'ddhyaa yattaasaam bahirapi cha muktaamanidharah'.
prakri'tyaa raktaayaastava sudati dantachchhadarucheh'
pravakshye saadri'shyam janayatu phalam vidrumalataa.
na bimbam tadbimbapratiphalanaraagaadarunitam
tulaamadhyaarod'hum kathamiva vilajjeta kalayaa.
smitajyotsnaajaalam tava vadanachandrasya pibataam
chakoraanaamaaseedatirasatayaa chanchujad'imaa.
ataste sheetaamshoramri'talahareemamlaruchayah'
pibanti svachchhandam nishi nishi bhri'sham kaanjikadhiyaa.
avishraantam patyurgunaganakathaamred'anajapaa
japaapushpachchhaayaa tava janani jihvaa jayati saa.
yadagraaseenaayaah' sphat'ikadri'shadachchhachchhavimayee
sarasvatyaa moortih' parinamati maanikyavapushaa.
rane jitvaa daityaanapahri'tashirastraih' kavachibhir-
nivri'ttaishchand'aamshatripuraharanirmaalyavimukhaih'.
vishaakhendropendraih' shashivishadakarpoorashakalaa
vileeyante maatastava vadanataamboolakabalaah'.
vipanchyaa gaayantee vividhamapadaanam pashupateh'
tvayaarabdhe vaktum chalitashirasaa saadhuvachane.
tadeeyairmaadhuryairapalapitatantreekalaravaam
nijaam veenaam vaanee nichulayati cholena nibhri'tam.
karaagrena spri'sht'am tuhinagirinaa vatsalatayaa
gireeshenodastam muhuradharapaanaakulatayaa.
karagraahyam shambhormukhamukuravri'ntam girisute
kathankaaram broomastava chibukamaupamyarahitam.
bhujaashleshaan nityam puradamayituh' kant'akavatee
tava greevaa dhatte mukhakamalanaalashriyamiyam.
svatah' shvetaa kaalaagurubahulajambaalamalinaa
mri'naaleelaalityam vahati yadadho haaralatikaa.
gale rekhaastisro gatigamakageetaikanipune
vivaahavyaanaddhapragunagunasankhyaapratibhuvah'.
viraajante naanaavidhamadhuraraagaakarabhuvaam
trayaanaam graamaanaam sthitiniyamaseemaana iva te.
mri'naaleemri'dveenaam tava bhujalataanaam chatasri'naam
chaturbhih' saundaryam sarasijabhavah' stauti vadanaih'.
nakhebhyah' santrasyan prathamamathanaadandhakaripo-
shchaturnaam sheershaanaam samamabhayahastaarpanadhiyaa.
nakhaanaamuddyotairnavanalinaraagam vihasataam
karaanaam te kaantim kathaya kathayaamah' kathamume.
kayaachidvaa saamyam bhajatu kalayaa hanta kamalam
yadi kreed'allakshmeecharanatalalaakshaarasachhanam.
samam devi skandadvipavadanapeetam stanayugam
tavedam nah' khedam haratu satatam prasnutamukham.
yadaalokyaashankaakulitahri'dayo haasajanakah'
svakumbhau herambah' parimri'shati hastena jhad'iti.
amoo te vakshojaavamri'tarasamaanikyakutupau
na sandehaspando nagapatipataake manasi nah'.
pibantau tau yasmaadaviditavadhoosangarasikau
kumaaraavadyaapi dviradavadanakraunchadalanau.
vahatyamba stamberamadanujakumbhaprakri'tibhih'
samaarabdhaam muktaamanibhiramalaam haaralatikaam.
kuchaabhogo bimbaadhararuchibhirantah' shabalitaam
prataapavyaamishraam puradamayituh' keertimiva te.
tava stanyam manye dharanidharakanye hri'dayatah'
payah'paaraavaarah' parivahati saarasvatamiva.
dayaavatyaa dattam dravid'ashishuraasvaadya tava yat
kaveenaam praud'haanaamajani kamaneeyah' kavayitaa.
harakrodhajvaalaavalibhiravaleed'hena vapushaa
gabheere te naabheesarasi kri'tasango manasijah'.
samuttasthau tasmaadachalatanaye dhoomalatikaa
janastaam jaaneete tava janani romaavaliriti.
yadetat kaalindeetanutaratarangaakri'ti shive
kri'she madhye kinchijjanani tava yadbhaati sudhiyaam.
vimardaadanyo'nyam kuchakalashayorantaragatam
tanoobhootam vyoma pravishadiva naabhim kuharineem.
sthiro gangaavartah' stanamukularomaavalilataa-
kalaavaalam kund'am kusumasharatejohutabhujah'.
raterleelaagaaram kimapi tava naabhirgirisute
biladvaaram siddhergirishanayanaanaam vijayate.
nisargaksheenasya stanatat'abharena klamajusho
namanmoorternaareetilaka shanakaistrut'yata iva.
chiram te madhyasya trut'itatat'ineeteeratarunaa
samaavasthaasthemno bhavatu kushalam shailatanaye.
kuchau sadyah'svidyattat'aghat'itakoorpaasabhidurau
kashantau dormoole kanakakalashaabhau kalayataa.
tava traatum bhangaadalamiti valagnam tanubhuvaa
tridhaa naddham devi trivali lavaleevallibhiriva.
gurutvam vistaaram kshitidharapatih' paarvati nijaa-
nnitambaadaachchhidya tvayi haranaroopena nidadhe.
ataste visteerno gururayamasheshaam vasumateem
nitambapraagbhaarah' sthagayati laghutvam nayati cha.
kareendraanaam shund'aan kanakakadaleekaand'apat'alee-
mubhaabhyaamoorubhyaamubhayamapi nirjitya bhavatee.
suvri'ttaabhyaam patyuh' pranatikat'hinaabhyaam girisute
vidhijnye jaanubhyaam vibudhakarikumbhadvayamasi.
paraajetum rudram dvigunasharagarbhau girisute
nishangau janghe te vishamavishikho baad'hamakri'ta.
yadagre dri'shyante dashasharaphalaah' paadayugalee-
nakhaagrachchhadmaanah' suramakut'ashaanaikanishitaah'.
shruteenaam moordhaano dadhati tava yau shekharatayaa
mamaapyetau maatah' shirasi dayayaa dhehi charanau.
yayoh' paadyam paathah' pashupatijat'aajoot'atat'inee
yayorlaakshaalakshmeerarunaharichood'aamaniruchih'.
namovaakam broomo nayanaramaneeyaaya padayo-
stavaasmai dvandvaaya sphut'aruchirasaalaktakavate.
asooyatyatyantam yadabhihananaaya spri'hayate
pashoonaameeshaanah' pramadavanakankelitarave.
mri'shaa kri'tvaa gotraskhalanamatha vailakshyanamitam
lalaat'e bhartaaram charanakamale taad'ayati te.
chiraadantah'shalyam dahanakri'tamunmoolitavataa
tulaakot'ikvaanaih' kilikilitameeshaanaripunaa.
himaaneehantavyam himagirinivaasaikachaturau
nishaayaam nidraanam nishi charamabhaage cha vishadau.
varam lakshmeepaatram shriyamatisri'jantau samayinaam
sarojam tvatpaadau janani jayatashchitramiha kim.
padam te keerteenaam prapadamapadam devi vipadaam
katham neetam sadbhih' kat'hinakamat'heekarparatulaam.
katham vaa baahubhyaamupayamanakaale purabhidaa
yadaadaaya nyastam dri'shadi dayamaanena manasaa.
nakhairnaakastreenaam karakamalasankochashashibhi-
staroonaam divyaanaam hasata iva te chand'i charanau.
phalaani svah'sthebhyah' kisalayakaraagrena dadataam
daridrebhyo bhadraam shriyamanishamahnaaya dadatau.
dadaane deenebhyah' shriyamanishamaashaanusadri'shee-
mamandam saundaryaprakaramakarandam vikirati.
tavaasmin mandaarastabakasubhage yaatu charane
nimajjanmajjeevah' karanacharanah' shat'charanataam.
padanyaasakreed'aaparichayamivaarabdhumanasah'
skhalantaste khelam bhavanakalahamsaa na jahati.
atasteshaam shikshaam subhagamanimanjeeraranita-
chchhalaadaachakshaanam charanakamalam chaarucharite.
gataaste manchatvam druhinaharirudreshvarabhri'tah'
shivah' svachchhachchhaayaaghat'itakapat'aprachchhadapat'ah'.
tvadeeyaanaam bhaasaam pratiphalanaraagaarunatayaa
shareeree shri'ngaaro rasa iva dri'shaam dogdhi kutukam.
araalaa kesheshu prakri'tisaralaa mandahasite
shireeshaabhaa chitte dri'shadupalashobhaa kuchatat'e.
bhri'sham tanvee madhye pri'thururasijaarohavishaye
jagattraatum shambhorjayati karunaa kaachidarunaa.
kalankah' kastooree rajanikarabimbam jalamayam
kalaabhih' karpoorairmarakatakarand'am nibid'itam.
atastvadbhogena pratidinamidam riktakuharam
vidhirbhooyo bhooyo nibid'ayati noonam tava kri'te.
puraaraaterantah'puramasi tatastvachcharanayoh'
saparyaamaryaadaa taralakaranaanaamasulabhaa.
tathaa hyete neetaah' shatamakhamukhaah' siddhimatulaam
tava dvaaropaantasthitibhiranimaadyaabhiramaraah'.
kalatram vaidhaatram katikati bhajante na kavayah'
shriyo devyaah' ko vaa na bhavati patih' kairapi dhanaih'.
mahaadevam hitvaa tava sati sateenaamacharame
kuchaabhyaamaasangah' kuravakatarorapyasulabhah'.
giraamaahurdeveem druhinagri'hineemaagamavido
hareh' patneem padmaam harasahachareemadritanayaam.
tureeyaa kaapi tvam duradhigamanih'seemamahimaa
mahaamaayaa vishvam bhramayasi parabrahmamahishi.
kadaa kaale maatah' kathaya kalitaalaktakarasam
pibeyam vidyaarthee tava charananirnejanajalam.
prakri'tyaa mookaanaamapi cha kavitaakaaranatayaa
kadaa dhatte vaaneemukhakamalataamboolarasataam.
sarasvatyaa lakshmyaa vidhiharisapatno viharate
rateh' paativratyam shithilayati ramyena vapushaa.
chiram jeevanneva kshapitapashupaashavyatikarah'
paraanandaabhikhyam rasayati rasam tvadbhajanavaan.
pradeepajvaalaabhirdivasakaraneeraajanavidhih'
sudhaasooteshchandropalajalalavairarghyarachanaa.
svakeeyairambhobhih' salilanidhisauhityakaranam
tvadeeyaabhirvaagbhistava janani vaachaam stutiriyam.
samaaneetah' padbhyaam manimukurataamambaramani-
rbhayaadaasyaadantah'stimitakiranashrenimasri'nah'.
dadhaati tvadvaktrampratiphalanamashraantavikacham
niraatankam chandraannijahri'dayapankeruhamiva.
samudbhootasthoolastanabharamurashchaaru hasitam
kat'aakshe kandarpah' katichana kadambadyuti vapuh'.
harasya tvadbhraantim manasi janayanti sma vimalaah'
bhavatyaa ye bhaktaah' parinatirameeshaamiyamume.
nidhe nityasmere niravadhigune neetinipune
niraaghaatajnyaane niyamaparachittaikanilaye.
niyatyaa nirmukte nikhilanigamaantastutipade
niraatanke nitye nigamaya mamaapi stutimimaam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |