Mithila Mangala Stotram

सुधातुल्यजलैर्युक्ता यत्र सरः सरिद्वराः ।
तस्यै सरःसरिद्वत्यै मिथिलायै सुमङ्गलम् ॥

यत्रोद्यानानि शोभन्ते वृक्षैः सफलपुष्पकैः ।
तस्यै चोद्यानयुक्तायै मिथिलायै सुमङ्गलम् ॥

यत्र दार्शनिका जाता श्रीमद्बोधायनादयः ।
तस्यै विद्वद्विशिष्टायै मिथिलायै सुमङ्गलम् ॥

यस्यां पुर्यामुदूढा च रामेण जनकात्मजा ।
तस्यै महोत्सवाढ्यायै मिथिलायै सुमङ्गलम् ॥

सीतारामपदस्पर्शात् पुण्यशीला च यत्क्षितिः ।
तस्यै च पापापहारिण्यै मिथिलायै सुमङ्गलम् ॥

जानकीजन्मभूमिर्या भक्तिदा मुक्तिदा तथा ।
तस्यै महाप्रभावायै मिथिलायै सुमङ्गलम् ॥

 

sudhaatulyajalairyuktaa yatra sarah' saridvaraah' .
tasyai sarah'saridvatyai mithilaayai sumangalam ..

yatrodyaanaani shobhante vri'kshaih' saphalapushpakaih' .
tasyai chodyaanayuktaayai mithilaayai sumangalam ..

yatra daarshanikaa jaataa shreemadbodhaayanaadayah' .
tasyai vidvadvishisht'aayai mithilaayai sumangalam ..

yasyaam' puryaamudood'haa cha raamena janakaatmajaa .
tasyai mahotsavaad'hyaayai mithilaayai sumangalam ..

seetaaraamapadasparshaat punyasheelaa cha yatkshitih' .
tasyai cha paapaapahaarinyai mithilaayai sumangalam ..

jaanakeejanmabhoomiryaa bhaktidaa muktidaa tathaa .
tasyai mahaaprabhaavaayai mithilaayai sumangalam ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |