नव दुर्गा स्तुति

वृषारूढा सैषा हिमगिरिसुता शक्तिसरिता
त्रिशूलं हस्तेऽस्याः कमलकुसुमं शङ्करगता।
सती नाम्ना ख्याता विगतजनने शुभ्रसुभगा
सदा पायाद्देवी विजयविभवा शैलतनया।
तपश्चर्यासक्ता वरयति महेशं स्वमनसा
करे वामे कुण्डी भवति जपमालाऽपरकरे।
विरागं त्यागं वा कलयति सदा दिव्यहृदये
तपोमूर्तिर्माता विकिरतु शिवं लोकनिवहे।
वराङ्गे घण्टाभा विलसति च चन्द्रोऽर्धकृतिमान्
मृगेन्द्रस्था देवी दशकरयुता हेमवदना।
प्रचण्डैर्निर्घोषैस्तुमुलनिनदैर्यान्ति दनुजा
विदध्यात् कल्याणं निखिलभयजातं च हरतात्।
स्मितेन ब्रह्माण्डं रचयति च साम्लानविभवा
करे कोदण्डादिप्रहरणचयश्चामृतघटः।
प्रभाऽऽदित्यस्यास्ते वपुषि निखिले कान्तिकिरणा
पुनीतां कूष्माण्डा विकिरतु विभां लोकहृदये।
तपःपूता देवी मुनिकुलसमुत्पन्नविभवा
सदाऽमोघन्दात्री निखिलभयहन्त्री द्युतियुता।
जगत्सर्वं यस्या नयननिमिषेणातपितरां
पराम्बा शक्तिः सा वितरतु कृपां भक्तनिकरे।
चकास्ति स्कन्दोऽङ्के तनयसुकुमारः सुखकरो
भुजे श्रीपर्णं वै ननु वरदमुद्रा विजयते।
इयं सिंहासीना सकलसुखदाऽसौ च वरदा
मनःशुद्धं वाचि प्रसरतु तन्नाम च विमलम्।
अभैषीत्तां दृष्ट्वा दितिसुतकुलं भीषणमहो
जघानेयं दैत्यान् सकलदनुजान् कोपमनसा।
शिरोमाला कण्ठे वपुषि भुजगो घोरवदना
महाकाली सैषा ह्यभयवरदा पातु नियतम्।
महादेवासक्ता शमितशुचिरूपा सुनयना
करे ढक्कास्वानो विभववरदा श्वेतवसना।
बलीवर्द्दासीना दुरितशमना शुभ्रकरणा
महागौरी तुष्यान्मम नुतिनिपाठेन सततम्।
गदां चक्रं हस्ते नलिनकुसुमं शङ्खनिनदो
विभातीयं पद्मे तुहिनगिरिकन्या च वरदा।
सदा चैषा दत्ते गरिमलघिमाद्यष्टविभवान्
पुनीतामात्मानं सकलकलुषं चित्तनिलयात्।
नवदुर्गास्तुतिं चैनां यः पठेद्यत्नतो मुदा।
आरोग्यं धनधान्यं वै प्राप्नुयाच्च विशेषतः।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |