आपदुन्मूलन दुर्गा स्तोत्र

लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-
वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतामाशु तौ नाशयन्तीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषा- पदुन्मूलनाय।
युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेषु धिष्ण्ये-
ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण।
तं सामात्याप्तमित्रं महिषमभिनिहत्या- स्यमूर्धाधिरूढां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
विश्वोत्पत्तिप्रणाश- स्थितिविहृतिपरे देवि घोरामरारि-
त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु।
आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-
वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान्।
चामुण्डाख्यां दधानामुपशमित- महारक्तबीजोपसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
ब्रह्मेशस्कन्दनारायण- किटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम्।
एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितामात्तखड्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभं
भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम्।
भीमा शाकम्भरीति त्रुटितरिपुभटां रक्तदन्तेति जातां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
त्रैगुण्यानां गुणानामनुसरण- कलाकेलिनानावतारैः
त्रैलोक्यत्राणशीलां दनुजकुलवनीवह्निलीलां सलीलाम्।
देवीं सच्चिन्मयीं तां वितरितविनमत्स- त्रिवर्गापवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
सिंहारूढां त्रिनेत्रां करतलविलसत्शङ्ख- चक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम्।
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्या जनन्या।
तत्तुभ्यं स्यान्नमस्येत्यवनत- विबुधाह्लादिवीक्षाविसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
एतं सन्तः पठन्तु स्तवमखिलविप- ज्जालतूलानलाभं
हृन्मोहध्वान्त- भानुप्रतिममखिल- सङ्कल्पकल्पद्रुकल्पम्।
दौर्गं दौर्गत्यघोरातपतुहिन- करप्रख्यमंहोगजेन्द्र-
श्रेणीपञ्चास्यदेश्यं विपुलभयदकाला- हितार्क्ष्यप्रभावम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |