सर्वदेवाश्रयां सिद्धामिष्टसिद्धिप्रदां सुराम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
रत्नहारकिरीटादिभूषणां कमलेक्षणाम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
चेतस्त्रिकोणनिलयां श्रीचक्राङ्कितरूपिणीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
योगानन्दां यशोदात्रीं योगिनीगणसंस्तुताम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
जगदम्बां जनानन्ददायिनीं विजयप्रदाम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
सिद्धादिभिः समुत्सेव्यां सिद्धिदां स्थिरयोगिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
मोक्षप्रदात्रीं मन्त्राङ्गीं महापातकनाशिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
मत्तमातङ्गसंस्थां च चण्डमुण्डप्रमर्द्दिनीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
वेदमन्त्रैः सुसंपूज्यां विद्याज्ञानप्रदां वराम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
महादेवीं महाविद्यां महामायां महेश्वरीम्|
निशुम्भसूदनीं वन्दे चोलराजकुलेश्वरीम्|
वरद विष्णु स्तोत्र
जगत्सृष्टिहेतो द्विषद्धूमकेतो रमाकान्त सद्भक्तवन्द्य....
Click here to know more..मधुराष्टक
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्। हृदयं मधु....
Click here to know more..वाल्मीकि रामायण और गायत्री मंत्र
वाल्मीकि रामायण मे २४००० श्लोक हैं। हजार-हजार श्लोक के २....
Click here to know more..