ज्ञानिनामपि चेतांसि देवी भगवती हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति।
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते।
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते।
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते।
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति।
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्।
अष्टलक्ष्मी स्तोत्र
सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये मुनिगणमण्डितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते। पङ्कजवासिनि देवसुपूजितसद्गुणवर्षिणि शान्तियुते जयजय हे मधुसूदनकामिनि आदिलक्ष्मि सदा पालय माम्। अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये क्षीरसमुद्भवमङ्गलरूपि
Click here to know more..लिंगाष्टक
ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्। देवमुनिप्रवरार्चितलिङ्गं कामदहनकरुणाकरलिङ्गम्। रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्। सर्वसुगन्धसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम्।
Click here to know more..नौजवान पूजा पाठ से विमुख क्यों हैं?