Nava Durga Stuti

वृषारूढा सैषा हिमगिरिसुता शक्तिसरिता
त्रिशूलं हस्तेऽस्याः कमलकुसुमं शङ्करगता।
सती नाम्ना ख्याता विगतजनने शुभ्रसुभगा
सदा पायाद्देवी विजयविभवा शैलतनया।
तपश्चर्यासक्ता वरयति महेशं स्वमनसा
करे वामे कुण्डी भवति जपमालाऽपरकरे।
विरागं त्यागं वा कलयति सदा दिव्यहृदये
तपोमूर्तिर्माता विकिरतु शिवं लोकनिवहे।
वराङ्गे घण्टाभा विलसति च चन्द्रोऽर्धकृतिमान्
मृगेन्द्रस्था देवी दशकरयुता हेमवदना।
प्रचण्डैर्निर्घोषैस्तुमुलनिनदैर्यान्ति दनुजा
विदध्यात् कल्याणं निखिलभयजातं च हरतात्।
स्मितेन ब्रह्माण्डं रचयति च साम्लानविभवा
करे कोदण्डादिप्रहरणचयश्चामृतघटः।
प्रभाऽऽदित्यस्यास्ते वपुषि निखिले कान्तिकिरणा
पुनीतां कूष्माण्डा विकिरतु विभां लोकहृदये।
तपःपूता देवी मुनिकुलसमुत्पन्नविभवा
सदाऽमोघन्दात्री निखिलभयहन्त्री द्युतियुता।
जगत्सर्वं यस्या नयननिमिषेणातपितरां
पराम्बा शक्तिः सा वितरतु कृपां भक्तनिकरे।
चकास्ति स्कन्दोऽङ्के तनयसुकुमारः सुखकरो
भुजे श्रीपर्णं वै ननु वरदमुद्रा विजयते।
इयं सिंहासीना सकलसुखदाऽसौ च वरदा
मनःशुद्धं वाचि प्रसरतु तन्नाम च विमलम्।
अभैषीत्तां दृष्ट्वा दितिसुतकुलं भीषणमहो
जघानेयं दैत्यान् सकलदनुजान् कोपमनसा।
शिरोमाला कण्ठे वपुषि भुजगो घोरवदना
महाकाली सैषा ह्यभयवरदा पातु नियतम्।
महादेवासक्ता शमितशुचिरूपा सुनयना
करे ढक्कास्वानो विभववरदा श्वेतवसना।
बलीवर्द्दासीना दुरितशमना शुभ्रकरणा
महागौरी तुष्यान्मम नुतिनिपाठेन सततम्।
गदां चक्रं हस्ते नलिनकुसुमं शङ्खनिनदो
विभातीयं पद्मे तुहिनगिरिकन्या च वरदा।
सदा चैषा दत्ते गरिमलघिमाद्यष्टविभवान्
पुनीतामात्मानं सकलकलुषं चित्तनिलयात्।
नवदुर्गास्तुतिं चैनां यः पठेद्यत्नतो मुदा।
आरोग्यं धनधान्यं वै प्राप्नुयाच्च विशेषतः।

 

vri'shaarood'haa saishaa himagirisutaa shaktisaritaa
trishoolam haste'syaah' kamalakusumam shankaragataa.
satee naamnaa khyaataa vigatajanane shubhrasubhagaa
sadaa paayaaddevee vijayavibhavaa shailatanayaa.
tapashcharyaasaktaa varayati mahesham svamanasaa
kare vaame kund'ee bhavati japamaalaa'parakare.
viraagam tyaagam vaa kalayati sadaa divyahri'daye
tapomoortirmaataa vikiratu shivam lokanivahe.
varaange ghant'aabhaa vilasati cha chandro'rdhakri'timaan
mri'gendrasthaa devee dashakarayutaa hemavadanaa.
prachand'airnirghoshais-
tumulaninadairyaanti danujaa
vidadhyaat kalyaanam nikhilabhayajaatam cha harataat.
smitena brahmaand'am rachayati cha saamlaanavibhavaa
kare kodand'aadipraharana-
chayashchaamri'taghat'ah'.
prabhaa''dityasyaaste vapushi nikhile kaantikiranaa
puneetaam kooshmaand'aa vikiratu vibhaam lokahri'daye.
tapah'pootaa devee munikulasamutpannavibhavaa
sadaa'moghandaatree nikhilabhayahantree dyutiyutaa.
jagatsarvam yasyaa nayananimishenaatapitaraam
paraambaa shaktih' saa vitaratu kri'paam bhaktanikare.
chakaasti skando'nke tanayasukumaarah' sukhakaro
bhuje shreeparnam vai nanu varadamudraa vijayate.
iyam simhaaseenaa sakalasukhadaa'sau cha varadaa
manah'shuddham vaachi prasaratu tannaama cha vimalam.
abhaisheettaam dri'sht'vaa ditisutakulam bheeshanamaho
jaghaaneyam daityaan sakaladanujaan kopamanasaa.
shiromaalaa kant'he vapushi bhujago ghoravadanaa
mahaakaalee saishaa hyabhayavaradaa paatu niyatam.
mahaadevaasaktaa shamitashuchiroopaa sunayanaa
kare d'hakkaasvaano vibhavavaradaa shvetavasanaa.
baleevarddaaseenaa duritashamanaa shubhrakaranaa
mahaagauree tushyaanmama nutinipaat'hena satatam.
gadaam chakram haste nalinakusumam shankhaninado
vibhaateeyam padme tuhinagirikanyaa cha varadaa.
sadaa chaishaa datte garimalaghimaadyasht'avibhavaan
puneetaamaatmaanam sakalakalusham chittanilayaat.
navadurgaastutim chainaam yah' pat'hedyatnato mudaa.
aarogyam dhanadhaanyam vai praapnuyaachcha visheshatah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |