प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम्।
श्रीमत्त्रिपुरसुन्दर्याः प्रणताया हरादिभिः।
प्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम्।
हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यया।
प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम्।
यत्पादमम्बु शिरस्येवं भाति गङ्गा महेशितुः।
प्रातः पाशाङ्कुश- शराञ्चापहस्तां नमाम्यहम्।
उदयादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम्।
प्रातर्नमामि पादाब्जं ययेदं धार्यते जगत्।
तस्यास्त्रिपुरसुन्दर्या यत्प्रसादान्निवर्तते।
यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः ।
तस्मै ददात्यात्मपदं श्रीमत्त्रिपुरसुन्दरी।
नरसिंह पंचरत्न स्तोत्र
भवनाशनैकसमुद्यमं करुणाकरं सुगुणालयं निजभक्ततारणरक्षण....
Click here to know more..सुब्रह्मण्य पंचक स्तोत्र
सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं वह्न्युद्भूतं भक्त....
Click here to know more..आसुरी शक्तियों से रक्षा के लिए राम मंत्र
ॐ ह्रीं श्रीं क्ष्रौं खरान्तकाय कालाग्निरूपाय रामभद्रा....
Click here to know more..