विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा
निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा।
अखण्डगण्डदण्डमुण्ड- मण्डलीविमण्डिता
प्रचण्डचण्डरश्मिरश्मि- राशिशोभिता शिवा।
अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी
प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी।
तदन्धकान्तकान्तक- प्रियेशकान्तकान्तका
मुरारिकामचारिकाम- मारिधारिणी शिवा।
अशेषवेषशून्यदेश- भर्तृकेशशोभिता
गणेशदेवतेशशेष- निर्निमेषवीक्षिता।
जितस्वशिञ्जिताऽलि- कुञ्जपुञ्जमञ्जुगुञ्जिता
समस्तमस्तकस्थिता निरस्तकामकस्तवा।
ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा
मुधाऽबुधाः सुधां विहाय धावमानमानसाः।
अधीनदीनहीनवारि- हीनमीनजीवना
ददातु शंप्रदाऽनिशं वशंवदार्थमाशिषम्।
विलोललोचनाञ्चि- तोचितैश्चिता सदा गुणै-
रपास्यदास्यमेवमास्य- हास्यलास्यकारिणी।
निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी।
परशुराम स्तोत्र
कराभ्यां परशुं चापं दधानं रेणुकात्मजम्। जामदग्न्यं भजे....
Click here to know more..शारदा पंच रत्न स्तोत्र
वाराराम्भसमुज्जृम्भरविकोटिसमप्रभा। पातु मां वरदा देव....
Click here to know more..ईश्वर के साथ कैसे व्यवहार करना चाहिये?