कामाक्षी दंडक स्तोत्र

ओङ्कारात्मकभासिरूप्यवलये संशोभि हेमं महः
बिभ्रत्केलिशुकं त्रयीकलगिरं दक्षेण हस्तेन च।
वामे लंबकरं त्रिभङ्गिसुभगं दीनार्तनम्रत्पदं
स्वान्ते दीव्यतु मे कटाक्षशुभदं मन्दस्मितोदारकम्।
दक्षिणे कामजिद्यस्याः चूडायां कामवल्लभः।
वासः कामायुधस्याधः कामाक्षीं तां नमाम्यहम्।
कामान्धा तिलकं यस्याः काममाली च पुत्रकः।
कामान्धोपमवाणीं तां कामाक्षीं प्रणमाम्यहम्।
गाङ्गमाता तु या देवी गाङ्गमालाविराजिता।
गां गता रक्षितुं मर्त्यान् गाङ्गदेहां नमामि ताम्।
जयैकाम्रेश्वरार्धाङ्गि जय तञ्जाविलासिनि।
जय बङ्गारुकामाक्षि जय सर्वार्थदायिनि।
जय जननि सुरासुरस्तोमसंसेव्यमानातिपुण्यप्रदेशप्रमुख्यामधिष्ठाय
काञ्चीं स्वमूलस्वरूपेण भक्तेष्टसन्दानचिन्तामणे मञ्जुसम्भाषणे
भामणे।
मूलदेवीतृतीयाक्षिसञ्जाततेजोनुरूपां सुवर्णां सुमूर्तिं विधायाम्ब
वणीपतिस्त्वां ध्रुवे चैकदेशे प्रतिष्ठाप्य काञ्च्यां
विवाहोत्सवं चारु निर्वृत्य चैकाम्रनाथेन
कामाक्षि संयोजयामास चाकाशभूपालमेवात्र कर्तुं महं ते सदा।
कामकोटी सुपीटावमर्देन नष्टेक्षणः पद्मभूश्चक्रपूजां तथाराधनं ते
स्वनुष्ठय चक्षुः प्रकाशं प्रपेदे भृशम्।
यवनजनितघोरकर्नाटकानीककाले नु
दुर्वाससश्शिष्यमुख्यैर्वरस्थानिकैराशु शेञ्चिं
प्रपद्याम्ब सन्तानभूपालसंपूजिताऽभूः।
ततश्चोड्यार्पालयस्वामिना त्वं समाराधिताऽऽसीश्चिरायाऽथ
गत्वा बहून् ग्रामदेशान्मुदा हाटकक्षेत्रसंशोभमाना सुदीर्घास्समास्तत्र
नीत्वाऽथ तञ्जापुराधीशभाग्यप्रकर्षेण
संप्राप्य तञ्जां च पूतां सुहृत्तूलजेन्द्राख्यराजेनसंस्थापिताऽस्मिन्
शुभे मन्दिरे रामकृष्णालयाभ्यन्तराभासि तेन प्रदत्तां भुवं चापि
लब्ध्वाऽत्र दुर्वाससाऽऽदिष्टसौभाग्यचिन्तामणिप्रोक्तपूजां नु कुर्वन्ति ते साधवः।
शरभमहिपवर्धितानेकभागं च ते मन्दिरं
काञ्चीपीठाधिनाथप्रकाण्डैरथो धर्मकर्तृप्रमुख्यैश्च देवालयानल्पवित्तव्ययेनातिनूत्नीकृतं तत्।
श्शाङ्कावतंसे सुगत्या जितोन्मत्तहंसे रुचातीतहंसे नतांसे।
तुलामीनमासात्तसत्फल्गुनीऋक्ष शोभादिनेष्वत्र जन्मोद्वहाद्युत्सवं
शारदे रात्रिकाले प्रमुख्योत्सवं चातिसंभारपूर्वेण दिव्याभिषेकेण संभावन्त्यम्ब।
ते भक्तवृन्दाः सदानन्दकन्दे सुमातङ्गनन्दे
अच्छकुन्दाभदन्ते शुभे गन्धमार्जाररेतोऽभिसंवासिते
जानकीजानिसंवन्दिते जामदग्न्येन सन्नन्दित।
मधुरसुकविमूकसंश्लाधिते पूज्यदुर्वाससाराधिते
धौम्यसद्भक्तसंभाविते शङ्कराचार्यसंसेविते
काञ्चिपीठेश्वरैः पूजिते श्यामशास्त्रीतिविख्यातसङ्गीतराट्कीर्तिते
तञ्जपूर्वासिसौभाग्यदात्रीं पवित्रीं सदा भावये त्वां वराकाः।
कृपासान्द्रदृष्टिं कुरुष्वाम्ब शीघ्रं मनः
शुद्धिमच्छां च देह्यात्मविद्यां क्षमस्वापराधं
मया यत्कृतं ते प्रयच्छात्र सौख्यं परत्रापि नित्यं
विधेह्यङ्घ्रिपद्मे दृढां भक्तिमारात्
नमस्ते शिवे देहि मे मङ्गलं पाहि कामाक्षि मां पाहि कामाक्षि माम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |