Shukra Kavacham

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य। भारद्वाज ऋषिः।
अनुष्टुप्छन्दः। श्रीशुक्रो देवता।
शुक्रप्रीत्यर्थे जपे विनियोगः।
मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम्।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये।
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः।
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान्।
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः।
कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः।
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः।
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः।
न तस्य जायते पीडा भार्गवस्य प्रसादतः

om asya shreeshukrakavachastotramantrasya. bhaaradvaaja ri'shih'.
anusht'upchhandah'. shreeshukro devataa.
shukrapreetyarthe jape viniyogah'.
mri'naalakundendupayojasuprabham peetaambaram prasri'tamakshamaalinam.
samastashaastraarthavidhim mahaantam dhyaayetkavim vaanchhitamarthasiddhaye.
om shiro me bhaargavah' paatu bhaalam paatu grahaadhipah'.
netre daityaguruh' paatu shrotre me chandanadyutih'.
paatu me naasikaam kaavyo vadanam daityavanditah'.
vachanam choshanaah' paatu kant'ham shreekant'habhaktimaan.
bhujau tejonidhih' paatu kukshim paatu manovrajah'.
naabhim bhri'gusutah' paatu madhyam paatu maheepriyah'.
kat'im me paatu vishvaatmaa ooroo me surapoojitah'.
jaanum jaad'yaharah' paatu janghe jnyaanavataam varah'.
gulphau gunanidhih' paatu paatu paadau varaambarah'.
sarvaanyangaani me paatu svarnamaalaaparishkri'tah'.
ya idam kavacham divyam pat'hati shraddhayaanvitah'.
na tasya jaayate peed'aa bhaargavasya prasaadatah'

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |