ध्वान्तदन्तिकेसरी हिरण्यकान्तिभासुरः
कोटिरश्मिभूषितस्तमोहरोऽमितद्युतिः।
वासरेश्वरो दिवाकरः प्रभाकरः खगो
भास्करः सदैव पातु मां विभावसू रविः।
यक्षसिद्धकिन्नरादिदेवयोनिसेवितं
तापसैर्मुनीश्वरैश्च नित्यमेव वन्दितम्।
तप्तकाञ्चनाभमर्कमादिदैवतं रविं
विश्वचक्षुषं नमामि सादरं महाद्युतिम्।
भानुना वसुन्धरा पुरैव निमिता तथा
भास्करेण तेजसा सदैव पालिता मही।
भूर्विलीनतां प्रयाति काश्यपेयवर्चसा
तं रवि भजाम्यहं सदैव भक्तिचेतसा।
अंशुमालिने तथा च सप्त-सप्तये नमो
बुद्धिदायकाय शक्तिदायकाय ते नमः।
अक्षराय दिव्यचक्षुषेऽमृताय ते नमः
शङ्खचक्रभूषणाय विष्णुरूपिणे नमः।
भानवीयभानुभिर्नभस्तलं प्रकाशते
भास्करस्य तेजसा निसर्ग एष वर्धते।
भास्करस्य भा सदैव मोदमातनोत्यसौ
भास्करस्य दिव्यदीप्तये सदा नमो नमः।
अन्धकार-नाशकोऽसि रोगनाशकस्तथा
भो ममापि नाशयाशु देहचित्तदोषताम्।
पापदुःखदैन्यहारिणं नमामि भास्करं
शक्तिधैर्यबुद्धिमोददायकाय ते नमः।
भास्करं दयार्णवं मरीचिमन्तमीश्वरं
लोकरक्षणाय नित्यमुद्यतं तमोहरम्।
चक्रवाकयुग्मयोगकारिणं जगत्पतिं
पद्मिनीमुखारविन्दकान्तिवर्धनं भजे।
सप्तसप्तिसप्तकं सदैव यः पठेन्नरो
भक्तियुक्तचेतसा हृदि स्मरन् दिवाकरम्।
अज्ञतातमो विनाश्य तस्य वासरेश्वरो
नीरुजं तथा च तं करोत्यसौ रविः सदा।
dhvaantadantikesaree hiranyakaantibhaasurah'
kot'irashmibhooshitastamoharo'mitadyutih'.
vaasareshvaro divaakarah' prabhaakarah' khago
bhaaskarah' sadaiva paatu maam vibhaavasoo ravih'.
yakshasiddhakinnaraadidevayonisevitam
taapasairmuneeshvaraishcha nityameva vanditam.
taptakaanchanaabhamarkamaadidaivatam ravim
vishvachakshusham namaami saadaram mahaadyutim.
bhaanunaa vasundharaa puraiva nimitaa tathaa
bhaaskarena tejasaa sadaiva paalitaa mahee.
bhoorvileenataam prayaati kaashyapeyavarchasaa
tam ravi bhajaamyaham sadaiva bhaktichetasaa.
amshumaaline tathaa cha sapta-saptaye namo
buddhidaayakaaya shaktidaayakaaya te namah'.
aksharaaya divyachakshushe'mri'taaya te namah'
shankhachakrabhooshanaaya vishnuroopine namah'.
bhaanaveeyabhaanubhirnabhastalam prakaashate
bhaaskarasya tejasaa nisarga esha vardhate.
bhaaskarasya bhaa sadaiva modamaatanotyasau
bhaaskarasya divyadeeptaye sadaa namo namah'.
andhakaara-naashako'si roganaashakastathaa
bho mamaapi naashayaashu dehachittadoshataam.
paapaduh'khadainyahaarinam namaami bhaaskaram
shaktidhairyabuddhimodadaayakaaya te namah'.
bhaaskaram dayaarnavam mareechimantameeshvaram
lokarakshanaaya nityamudyatam tamoharam.
chakravaakayugmayogakaarinam jagatpatim
padmineemukhaaravindakaantivardhanam bhaje.
saptasaptisaptakam sadaiva yah' pat'hennaro
bhaktiyuktachetasaa hri'di smaran divaakaram.
ajnyataatamo vinaashya tasya vaasareshvaro
neerujam tathaa cha tam karotyasau ravih' sadaa.
Maha Saraswati Stotram
ashvatara uvaacha - jagaddhaatreemaham' deveemaariraadhayishuh' shubhaam . stoshye pranamya shirasaa brahmayonim' sarasvateem ......
Click here to know more..Saraswati Stava
viraajamaanapankajaam vibhaavareem shrutipriyaam varenyaroopineem vidhaayineem vidheendrasevitaam. nijaam cha vishvamaataram vinaayikaam bhayaapahaam ....
Click here to know more..Effects of Seeing the Moon for the First Time After Amavasya on Different Days
Explore how the first sighting of the Moon after Amavasya can shape your destiny....
Click here to know more..