Eka Sloki Navagraha Stotram

आधारे प्रथमे सहस्रकिरणं ताराधवं स्वाश्रये
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम्।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकूटस्थले
नाडीमर्मसु राहु-केतु-गुलिकान्नित्यं नमाम्यायुषे।

Aadhaare prathame sahasrakiranam taaraadhavam svaashraye
Maaheyam manipoorake hri'di budham kant'he cha vaachaspatim .
Bhroomadhye bhri'gunandanam dinamaneh' putram trikoot'asthale
Naad'eemarmasu raahu-ketu-gulikaannityam namaamyaayushe ..

I offer namaskaras to-

Surya at Muladhara,
Chandra at Swadhishatana,
Mangala at Manipura,
Budha at Anahata,
Brihaspati at Vishuddha,
Shukra at Ajna,
Shanaischara at Sahasrara,
and Rahu-Ketu-Gulika
on the marmas.
May they give me long life.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |