भास्वान् मे भासयेत् तत्त्वं चन्द्रश्चाह्लादकृद्भवेत्।
मङ्गलो मङ्गलं दद्याद् बुधश्च बुधतां दिशेत्।
गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत्।
शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत्।
राहुर्मे राहयेद्रोगं ग्रहाः सन्तु करग्रहाः।
नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः।
शने दिनमणेः सूनो स्वनेकगुणसन्मणे।
अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम्।
हरेरनुग्रहार्थाय शत्रूणां निग्रहाय च।
वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत्।
bhaasvaan me bhaasayet tattvam chandrashchaahlaadakri'dbhavet.
mangalo mangalam dadyaad budhashcha budhataam dishet.
gururme gurutaam dadyaat kavishcha kavitaam dishet.
shanishcha sham praapayatu ketuh' ketum jaye'rpayet.
raahurme raahayedrogam grahaah' santu karagrahaah'.
navam navam mamaishvaryam dishantvete navagrahaah'.
shane dinamaneh' soono svanekagunasanmane.
arisht'am hara me'bheesht'am kuru maa kuru sankat'am.
hareranugrahaarthaaya shatroonaam nigrahaaya cha.
vaadiraajayatiproktam grahastotram sadaa pat'het.
Shasta Stuti
vinatabhaktasadaartiharam param harasutam satatapriyasuvratam. kanakanaulidharam manishobhitam paramashaastri'padam pranamaamyaham. sukri'tasiddhakri'taabhidhavigraham muditapoornasudhaamshushubhaananam. amaramaashrayadam sakalonnatam paramashaastri'padam
Click here to know more..Aditya Hridaya Stotram
अथ आदित्यहृदयम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ atha aadityahri'dayam tato yuddhaparishraantam samare chintayaa sthitam.
Click here to know more..Abhivadaye Mantra
Explanation of Abhivadaye mantra - significance, what is gotra? what is pravara? how to do abhivadanam, benefits..
Click here to know more..