Nava Durga Stotram

चन्द्रार्धधारकतनूं च वरां चराणां
वाचालवाङ्मयकरां च विभवां विभूषाम्।
विद्याज्ञवन्दितवरां व्रतपर्वपुण्यां
वन्दे शुभां शिवसखीं हिमशैलपुत्रीम्।
ॐ शैलपुत्र्यै नमः।
दोर्भ्यां कमण्डलुसितस्फटिके दधानां
ब्रह्मप्रचारनियुतां सुरसेव्यमानाम्।
वेदेषु वर्णितवरां विकटस्वरूपां
वन्दे हि चोत्तमगुणां श्रुतिवादिनीं ताम्।
ॐ ब्रह्मचारिण्यै नमः।
कोपप्रतापशरमौर्वियुतां पुराणां
चन्द्रप्रकाशसदृशानलभालयुक्ताम्।
वीराभिवाञ्छितसमस्तवरप्रदां तां
वन्दे विशालवसनां श्रुतचन्द्रघण्टाम्।
ॐ चन्द्रघण्टायै नमः।
सत्त्वां सुवर्णवदनां सततं सुतप्तां
यज्ञक्रियासु वरदां वितनूं विवन्द्याम्।
कालां कुशाग्रसमबुद्धिमतीं हिरण्याम्।
वन्दे कुशां कुवलयां गणदेवतां ताम्।
ॐ कूष्माण्डायै नमः।
शम्भोः सुपत्निपरमां स्मृतिवर्णितेशां
देवीं शराग्रदहनां शतसूर्यदीप्ताम्।
ईप्साधिकप्रफलदां परमामृतज्ञां
वन्दे सुशब्दजननीं गुहमातृकां ताम्।
ॐ स्कन्दमात्रे नमः।
कामेश्वरीं कुमुदमालिकमालिनीं तां
कल्पं दिनार्धमितमात्रकदैवताख्याम्।
कात्यायनीं दिविजकन्यकुमारिकां कां
वन्दे तपोधननिभां कतपुत्रिकां ताम्।
ॐ कात्यायन्यै नमः।
कल्याणकर्तृवरदां च सुखार्थदात्रीं
काव्यामृताकलितकालकलाप्रवीणाम्।
पापापनोदनकरां परमस्वरूपां
वन्दे सदा हि सकलां निजकालरात्रिम्।
ॐ कालरात्र्यै नमः।
इन्दीवरेन्द्रवदनामभयां प्रसन्नां
प्राणप्रदां प्रवरपर्वतपुत्रिकां ताम्।
देवीं सुभक्तवरदां परमेड्यमानां
वन्दे प्रियां प्रवदनां पृथुगौरवर्णाम्।
ॐ महागौर्यै नमः।
संवृत्तसंयमधनां स्मितभावदृश्यां
शुद्धां सुरक्तवरभक्तनुतिप्रकामाम्।
सिद्धादिदेववरयोनिभिरर्चितां तां
वन्दे सुरोद्भवकरां समसिद्धिदात्रीम्।
ॐ सिद्धिदात्र्यै नमः।

chandraardhadhaarakatanoom cha varaam charaanaam
vaachaalavaangmayakaraam cha vibhavaam vibhooshaam.
vidyaajnyavanditavaraam vrataparvapunyaam
vande shubhaam shivasakheem himashailaputreem.
om shailaputryai namah'.
dorbhyaam kamand'alusitasphat'ike dadhaanaam
brahmaprachaaraniyutaam surasevyamaanaam.
vedeshu varnitavaraam vikat'asvaroopaam
vande hi chottamagunaam shrutivaadineem taam.
om brahmachaarinyai namah'.
kopaprataapasharamaurviyutaam puraanaam
chandraprakaashasadri'shaanalabhaalayuktaam.
veeraabhivaanchhitasamastavarapradaam taam
vande vishaalavasanaam shrutachandraghant'aam.
om chandraghant'aayai namah'.
sattvaam suvarnavadanaam satatam sutaptaam
yajnyakriyaasu varadaam vitanoom vivandyaam.
kaalaam kushaagrasamabuddhimateem hiranyaam.
vande kushaam kuvalayaam ganadevataam taam.
om kooshmaand'aayai namah'.
shambhoh' supatniparamaam smri'tivarniteshaam
deveem sharaagradahanaam shatasooryadeeptaam.
eepsaadhikapraphaladaam paramaamri'tajnyaam
vande sushabdajananeem guhamaatri'kaam taam.
om skandamaatre namah'.
kaameshvareem kumudamaalikamaalineem taam
kalpam dinaardhamitamaatrakadaivataakhyaam.
kaatyaayaneem divijakanyakumaarikaam kaam
vande tapodhananibhaam kataputrikaam taam.
om kaatyaayanyai namah'.
kalyaanakartri'varadaam cha sukhaarthadaatreem
kaavyaamri'taakalitakaalakalaapraveenaam.
paapaapanodanakaraam paramasvaroopaam
vande sadaa hi sakalaam nijakaalaraatrim.
om kaalaraatryai namah'.
indeevarendravadanaamabhayaam prasannaam
praanapradaam pravaraparvataputrikaam taam.
deveem subhaktavaradaam paramed'yamaanaam
vande priyaam pravadanaam pri'thugauravarnaam.
om mahaagauryai namah'.
samvri'ttasamyamadhanaam smitabhaavadri'shyaam
shuddhaam suraktavarabhaktanutiprakaamaam.
siddhaadidevavarayonibhirarchitaam taam
vande surodbhavakaraam samasiddhidaatreem.
om siddhidaatryai namah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |