Navagraha Kavacham

शिरो मे पातु मार्ताण्डः कपालं रोहिणीपतिः।
मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः।
बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः।
जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः।
पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च।
तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा।
अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च।
गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः।
अणिमादीनि सर्वाणि लभते यः पठेद् ध्रुवम्।
एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः।
स चिरायुः सुखी पुत्री रणे च विजयी भवेत्।
अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात्।
दारार्थी लभते भार्यां सुरूपां सुमनोहराम्।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात्।
जले स्थले चान्तरिक्षे कारागारे विशेषतः।
यः करे धारयेन्नित्यं भयं तस्य न विद्यते।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः।
सर्वपापैः प्रमुच्येत कवचस्य च धारणात्।
नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता।
काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत्।
बह्वपत्या जीववत्सा कवचस्य प्रसादतः।

shiro me paatu maartaand'ah' kapaalam rohineepatih'.
mukhamangaarakah' paatu kant'hashcha shashinandanah'.
buddhim jeevah' sadaa paatu hri'dayam bhri'gunandanah'.
jat'harancha shanih' paatu jihvaam me ditinandanah'.
paadau ketuh' sadaa paatu vaaraah' sarvaangameva cha.
tithayo'sht'au dishah' paantu nakshatraani vapuh' sadaa.
amsau raashih' sadaa paatu yogaashcha sthairyameva cha.
guhyam lingam sadaa paantu sarve grahaah' shubhapradaah'.
animaadeeni sarvaani labhate yah' pat'hed dhruvam.
etaam rakshaam pat'hed yastu bhaktyaa sa prayatah' sudheeh'.
sa chiraayuh' sukhee putree rane cha vijayee bhavet.
aputro labhate putram dhanaarthee dhanamaapnuyaat.
daaraarthee labhate bhaaryaam suroopaam sumanoharaam.
rogee rogaat pramuchyeta baddho muchyeta bandhanaat.
jale sthale chaantarikshe kaaraagaare visheshatah'.
yah' kare dhaarayennityam bhayam tasya na vidyate.
brahmahatyaa suraapaanam steyam gurvanganaagamah'.
sarvapaapaih' pramuchyeta kavachasya cha dhaaranaat.
naaree vaamabhuje dhri'tvaa sukhaishvaryasamanvitaa.
kaakavandhyaa janmavandhyaa mri'tavatsaa cha yaa bhavet.
bahvapatyaa jeevavatsaa kavachasya prasaadatah'.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |