Surya Pratassmarana Stotram

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणाः प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम्।
प्रातर्नमामि तरणिं तनुवाङ्मनोभि-
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च।
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च।
तं सर्वलोककलनात्मककालमूर्तिं
गोकण्ठबन्धनविमोचनमादिदेवम्।
श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः।
स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात्।

praatah' smaraami khalu tatsaviturvarenyam
roopam hi mand'alamri'cho'tha tanuryajoomshi.
saamaani yasya kiranaah' prabhavaadihetum
brahmaaharaatmakamalakshyamachintyaroopam.
praatarnamaami taranim tanuvaangmanobhi-
rbrahmendrapoorvakasurairnutamarchitam cha.
vri'sht'ipramochanavinigrahahetubhootam
trailokyapaalanaparam trigunaatmakam cha.
praatarbhajaami savitaaramanantashaktim
paapaughashatrubhayarogaharam param cha.
tam sarvalokakalanaatmakakaalamoortim
gokant'habandhanavimochanamaadidevam.
shlokatrayamidam bhaanoh' praatah' praatah' pat'hettu yah'.
sa sarvavyaadhinirmuktah' param sukhamavaapnuyaat.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: Hindi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |