नमामि रामदूतं च हनूमन्तं महाबलम् ।
शौर्यवीर्यसमायुक्तं विक्रान्तं पवनात्मजम् ॥
क्रीडासु जयदानं च यशसाऽपि समन्वितम् ।
समर्थं सर्वकार्येषु भजामि कपिनायकम् ॥
क्रीडासु देहि मे सिद्धिं जयं देहि च सत्त्वरम् ।
विघ्नान् विनाशयाशेषान् हनुमन् बलिनां वर ॥
बलं देहि मम स्थैर्यं धैर्यं साहसमेव च ।
सन्मार्गेण नय त्वं मां क्रीडासिद्धिं प्रयच्छ मे ॥
वायुपुत्र महावीर स्पर्धायां देहि मे जयम् ।
त्वं हि मे हृदयस्थायी कृपया परिपालय ॥
हनुमान् रक्ष मां नित्यं विजयं देहि सर्वदा ।
क्रीडायां च यशो देहि त्वं हि सर्वसमर्थकः ॥
यः पठेद्भक्तिमान् नित्यं हनूमत्स्तोत्रमुत्तमम् ।
क्रीडासु जयमाप्नोति राजसम्मानमुत्तमम् ॥
namaami raamadootam' cha hanoomantam' mahaabalam .
shauryaveeryasamaayuktam' vikraantam' pavanaatmajam ..
kreed'aasu jayadaanam' cha yashasaa'pi samanvitam .
samartham' sarvakaaryeshu bhajaami kapinaayakam ..
kreed'aasu dehi me siddhim' jayam' dehi cha sattvaram .
vighnaan vinaashayaasheshaan hanuman balinaam' vara ..
balam' dehi mama sthairyam' dhairyam' saahasameva cha .
sanmaargena naya tvam' maam' kreed'aasiddhim' prayachchha me ..
vaayuputra mahaaveera spardhaayaam' dehi me jayam .
tvam' hi me hri'dayasthaayee kri'payaa paripaalaya ..
hanumaan raksha maam' nityam' vijayam' dehi sarvadaa .
kreed'aayaam' cha yasho dehi tvam' hi sarvasamarthakah' ..
yah' pat'hedbhaktimaan nityam' hanoomatstotramuttamam .
kreed'aasu jayamaapnoti raajasammaanamuttamam ..