Skanda Stava

ऐश्वर्यमप्रतिममत्रभवान्कुमारः
सर्वत्र चावहतु नः करुणापणः सः ।
येनात्मवल्लषितभाग्यपरार्ध्यभूमिः
स्वाराज्यसम्पदपि शश्वदहो सनाथा ॥

श्रीस्कन्दकल्पविटपी कुरुतात्स बाह्य-
माभ्यन्तरं च विभवं युगपत्सदा नः ।
दृग्व्यापृतिप्रतिमितिं भ्रमरावलीं यो
नित्यं बिभर्ति करुणामकरन्दपुष्टाम् ॥

भद्रं कृषीष्ट नितरामिह सैद्धसेनी
सानुग्रहप्रकृतिनेत्रपरम्परा नः ।
मोहान्धकूपपतितेऽव्यभिचारतो द्राग्
या दोरकी भवति तत्पदबद्धचित्ते ॥

विद्या चतुर्दशतयी शरजन्मनाम्नि
यस्मिन्नु पर्यवसिताऽव्यवधानतो नः ।
पुष्णातु सैष सकलासु कलासु दाक्ष्यं
चिन्तामणिप्रतिभटी भवदङ्घ्रिरेणुः ॥

षाण्मातुरस्मितवलच्छरदागमो मे
प्रज्ञासरोवरमलं विमलं दधातु ।
येनात्र सच्चितियुसुखैकरसात्मचन्द्रं
साक्षात्करोत्वनिदमात्मतयाऽयमेव ॥

दद्युः श्रियस्त्रिभुवनाद्भुतबस्तुवार्द्धि-
मन्थाद्रिविभ्रमपटूनि गुहेक्षणानि ।
स्तन्यावसानसमये निजमातृवक्त्र-
पद्मे भ्रमद्भ्रमरिकालघुमन्थराणि ॥

नैसर्गिकी यदापि भिन्नपुमाश्रयात्वं
वाचः श्रियस्तदपि यत्करुणाकटाक्षः ।
सूतेऽन्वहं निजजनेषु रविप्रभेव
श्लिष्टे नुमः परमकारुणिकं गुहं तम् ॥

प्रत्यक्तया श्रुतिपुराणवचोनिगुम्फ-
स्तात्पर्यवान्भवति वर्णयितुं यमर्थम् ।
श्रेयांसि नैकविधया प्रकटं विदध्या-
त्सैषोऽग्निभूरिह परार्थसमुद्यमेषु ॥

नैयत्यतो हृदि पदं स तनोतु बाल-
चर्यः स्तिथिं य इह साक्षितयापि धत्ते ।
एवं च बुद्ध्यरणितत्पदचित्रगूत्था
संवित्तिदीपकलिकाखिलदीपिका स्यात् ॥

यमिन्मनागपि मनः प्रणिधाय काय-
व्यूहादिसर्वविभवं प्रतिपद्यते ना ।
योगेश्वरेश्वरमितः कृकवाकुकेतुं
भत्त्या व्रजामि शरणं करणणैस्त्रिभिस्तम् ॥

शब्दानुशासननयपतिनोऽत्र वर्ण
व्यङ्ग्यस्ततो भवति योऽर्थ इवातिरिक्तः ।
स्फोटः स एष इति यं कथयन्ति नित्यं
कुर्मस्तमेय इदि षण्मुखनामधेयम् ॥

मार्गान्तरोक्तविधया परमाणुवर्गे-
ष्वाद्यं समुन्मिषति जन्तुकृतेन कर्म ।
यस्यात्मसंविदुदयस्य विभोः सिसृक्षा-
वेलासु नौमि परकारुणिकं गुहं तम् ॥

यद्ययन्न पूरयति ते चरणानुषङ्ग-
स्तत्तद्ध्यनुद्भवपराहतमेव विद्मः ।
वस्त्वीप्सितं क्वचिदपीशतनूज तस्मा-
न्नेत्रामृतप्रभ दृशोर्विषयस्त्वमेधि ॥

वाचस्पतिप्रमुखवागपि यत्र कुण्ठी-
भावं प्रयाति तमिति प्रणुवन्न लज्जे ।
त्वद्भक्तिभारमुखरीकरणान्मृषित्वा
स्वामिन्विधेहि तदपीह कृपार्द्रदृष्टिम् ॥

कालत्रयेऽपि करणत्रयसम्पदे नः
सर्वोत्तमत्वत इहाभिमतं तवापि ।
यद्यद्धि तत्तदखिलं करुणाम्बुवारि-
वाहाशु मे वितर हे भगवन्नमस्ते ॥

श्रीबाहुलेयस्तवमुत्तमं यः
पठेत्प्रभाते प्रयतः स धीमान् ।
वागर्थविज्ञानघनाढ्यतामे-
त्यन्ते विशोकं पदमभ्युपेयात् ॥

aishvaryamapratimamatrabhavaankumaarah'
sarvatra chaavahatu nah' karunaapanah' sah' .
yenaatmavallashitabhaagyaparaardhyabhoomih'
svaaraajyasampadapi shashvadaho sanaathaa ..

shreeskandakalpavit'apee kurutaatsa baahya-
maabhyantaram' cha vibhavam' yugapatsadaa nah' .
dri'gvyaapri'tipratimitim' bhramaraavaleem' yo
nityam' bibharti karunaamakarandapusht'aam ..

bhadram' kri'sheesht'a nitaraamiha saiddhasenee
saanugrahaprakri'tinetraparamparaa nah' .
mohaandhakoopapatite'vyabhichaarato draag
yaa dorakee bhavati tatpadabaddhachitte ..

vidyaa chaturdashatayee sharajanmanaamni
yasminnu paryavasitaa'vyavadhaanato nah' .
pushnaatu saisha sakalaasu kalaasu daakshyam'
chintaamanipratibhat'ee bhavadanghrirenuh' ..

shaanmaaturasmitavalachchharadaagamo me
prajnyaasarovaramalam' vimalam' dadhaatu .
yenaatra sachchitiyusukhaikarasaatmachandram'
saakshaatkarotvanidamaatmatayaa'yameva ..

dadyuh' shriyastribhuvanaadbhutabastuvaarddhi-
manthaadrivibhramapat'ooni guhekshanaani .
stanyaavasaanasamaye nijamaatri'vaktra-
padme bhramadbhramarikaalaghumantharaani ..

naisargikee yadaapi bhinnapumaashrayaatvam'
vaachah' shriyastadapi yatkarunaakat'aakshah' .
soote'nvaham' nijajaneshu raviprabheva
shlisht'e numah' paramakaarunikam' guham' tam ..

pratyaktayaa shrutipuraanavachonigumpha-
staatparyavaanbhavati varnayitum' yamartham .
shreyaam'si naikavidhayaa prakat'am' vidadhyaa-
tsaisho'gnibhooriha paraarthasamudyameshu ..

naiyatyato hri'di padam' sa tanotu baala-
charyah' stithim' ya iha saakshitayaapi dhatte .
evam' cha buddhyaranitatpadachitragootthaa
sam'vittideepakalikaakhiladeepikaa syaat ..

yaminmanaagapi manah' pranidhaaya kaaya-
vyoohaadisarvavibhavam' pratipadyate naa .
yogeshvareshvaramitah' kri'kavaakuketum'
bhattyaa vrajaami sharanam' karananaistribhistam ..

shabdaanushaasananayapatino'tra varna
vyangyastato bhavati yo'rtha ivaatiriktah' .
sphot'ah' sa esha iti yam' kathayanti nityam'
kurmastameya idi shanmukhanaamadheyam ..

maargaantaroktavidhayaa paramaanuvarge-
shvaadyam' samunmishati jantukri'tena karma .
yasyaatmasam'vidudayasya vibhoh' sisri'kshaa-
velaasu naumi parakaarunikam' guham' tam ..

yadyayanna poorayati te charanaanushanga-
stattaddhyanudbhavaparaahatameva vidmah' .
vastveepsitam' kvachidapeeshatanooja tasmaa-
nnetraamri'taprabha dri'shorvishayastvamedhi ..

vaachaspatipramukhavaagapi yatra kunt'hee-
bhaavam' prayaati tamiti pranuvanna lajje .
tvadbhaktibhaaramukhareekaranaanmri'shitvaa
svaaminvidhehi tadapeeha kri'paardradri'sht'im ..

kaalatraye'pi karanatrayasampade nah'
sarvottamatvata ihaabhimatam' tavaapi .
yadyaddhi tattadakhilam' karunaambuvaari-
vaahaashu me vitara he bhagavannamaste ..

shreebaahuleyastavamuttamam' yah'
pat'hetprabhaate prayatah' sa dheemaan .
vaagarthavijnyaanaghanaad'hyataame-
tyante vishokam' padamabhyupeyaat ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

68.0K

Comments

wj3Gb

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |