Kumara Mangala Stotram

यज्ञोपवीतीकृतभोगिराजो
गणाधिराजो गजराजवक्त्रः।
सुराधिराजार्चितपादपद्मः
सदा कुमाराय शुभं करोतु।
विधातृपद्माक्षमहोक्षवाहाः
सरस्वतीश्रीगिरिजासमेताः।
आयुः श्रियं भूमिमनन्तरूपं
भद्रं कुमाराय शुभं दिशन्तु।
मासाश्च पक्षाश्च दिनानि ताराः
राशिश्च योगाः करणानि सम्यक्।
ग्रहाश्च सर्वेऽदितिजास्समस्थाः
श्रियं कुमाराय शुभं दिशन्तु।
ऋतुर्वसन्तः सुरभिः सुधा च
वायुस्तथा दक्षिणनामधेयः।
पुष्पाणि शश्वत्सुरभीणि कामः
श्रियं कुमाराय शुभं करोतु।
भानुस्त्रिलोकीतिलकोऽमलात्मा
कस्तूरिकालङ्कृतवामभागः।
पम्पासरश्चैव स सागरश्च
श्रियं कुमाराय शुभं करोतु।
भास्वत्सुधारोचिकिरीटभूषा
कीर्त्या समं शुभ्रसुगात्रशोभा।
सरस्वती सर्वजनाभिवन्द्या
श्रियं कुमाराय शुभं करोतु।
आनन्दयन्निन्दुकलावतंसो
मुखोत्पलं पर्वतराजपुत्र्याः।
स्पृसन् सलीलं कुचकुम्भयुग्मं
श्रियं कुमाराय शुभं करोतु।
वृषस्थितः शूलधरः पिनाकी
गिरिन्द्रजालङ्कृतवामभागः।
समस्तकल्याणकरः श्रितानां
श्रियं कुमाराय शुभं करोतु।
लोकानशेषानवगाहमाना
प्राज्यैः पयोभिः परिवर्धमाना।
भागीरथी भासुरवीचिमाला
श्रियं कुमाराय शुभं करोतु।
श्रद्धां च मेधां च यशश्च विद्यां
प्रज्ञां च बुद्धिं बलसम्पदौ च।
आयुष्यमारोग्यमतीव तेजः
सदा कुमाराय शुभं करोतु।

yajnyopaveeteekri'tabhogiraajo
ganaadhiraajo gajaraajavaktrah'.
suraadhiraajaarchitapaadapadmah'
sadaa kumaaraaya shubham karotu.
vidhaatri'padmaakshamahokshavaahaah'
sarasvateeshreegirijaasametaah'.
aayuh' shriyam bhoomimanantaroopam
bhadram kumaaraaya shubham dishantu.
maasaashcha pakshaashcha dinaani taaraah'
raashishcha yogaah' karanaani samyak.
grahaashcha sarve'ditijaassamasthaah'
shriyam kumaaraaya shubham dishantu.
ri'turvasantah' surabhih' sudhaa cha
vaayustathaa dakshinanaamadheyah'.
pushpaani shashvatsurabheeni kaamah'
shriyam kumaaraaya shubham karotu.
bhaanustrilokeetilako'malaatmaa
kastoorikaalankri'tavaamabhaagah'.
pampaasarashchaiva sa saagarashcha
shriyam kumaaraaya shubham karotu.
bhaasvatsudhaarochikireet'abhooshaa
keertyaa samam shubhrasugaatrashobhaa.
sarasvatee sarvajanaabhivandyaa
shriyam kumaaraaya shubham karotu.
aanandayannindukalaavatamso
mukhotpalam parvataraajaputryaah'.
spri'san saleelam kuchakumbhayugmam
shriyam kumaaraaya shubham karotu.
vri'shasthitah' shooladharah' pinaakee
girindrajaalankri'tavaamabhaagah'.
samastakalyaanakarah' shritaanaam
shriyam kumaaraaya shubham karotu.
lokaanasheshaanavagaahamaanaa
praajyaih' payobhih' parivardhamaanaa.
bhaageerathee bhaasuraveechimaalaa
shriyam kumaaraaya shubham karotu.
shraddhaam cha medhaam cha yashashcha vidyaam
prajnyaam cha buddhim balasampadau cha.
aayushyamaarogyamateeva tejah'
sadaa kumaaraaya shubham karotu.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

72.9K

Comments

ziqa3

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |