Kartikeya Stuti

भास्वद्वज्रप्रकाशो दशशतनयनेनार्चितो वज्रपाणिः
भास्वन्मुक्ता- सुवर्णाङ्गदमुकुटधरो दिव्यगन्धोज्ज्वलाङ्गः।
पावञ्जेशो गुणाढ्यो हिमगिरितनयानन्दनो वह्निजातः
पातु श्रीकार्तिकेयो नतजनवरदो भक्तिगम्यो दयालुः।
सेनानीर्देवसेना- पतिरमरवरैः सन्ततं पूजिताङ्घ्रिः
सेव्यो ब्रह्मर्षिमुख्यैर्विगतकलि- मलैर्ज्ञानिभिर्मोक्षकामैः।
संसाराब्धौ निमग्नैर्गृहसुखरतिभिः पूजितो भक्तवृन्दैः
सम्यक् श्रीशम्भुसूनुः कलयतु कुशलं श्रीमयूराधिरूढः।
लोकांस्त्रीन् पीडयन्तं दितिदनुजपतिं तारकं देवशत्रुं
लोकेशात्प्राप्तसिद्धिं शितकनकशरैर्लीलया नाशयित्वा।
ब्रह्मेन्द्राद्यादितेयै- र्मणिगणखचिते हेमसिंहासने यो
ब्रह्मण्यः पातु नित्यं परिमलविलसत्-पुष्पवृष्ट्याऽभिषिक्तः।
युद्धे देवासुराणा- मनिमिषपतिना स्थापितो यूथपत्वे
युक्तः कोदण्डबाणासि- कुलिशपरिघैः सेनया देवतानाम्।
हत्वा दैत्यान्प्रमत्तान् जयनिनदयुतै- र्मङ्गलैर्वाद्यघोषैः
हस्तिश्रेष्ठाधिरूढो विबुधयुवतिभिर्वीजितः पातु युक्तः।
श्रीगौरीकान्तपुत्रं सुरपतनयया विष्णुपुत्र्या च युक्तं
श्रीस्कन्दं ताम्रचूडा- भयकुलिशधरं शक्तिहस्तं कुमारम्।
षड्ग्रीवं मञ्जुवेषं त्रिदिववरसुमस्रग्धरं देवदेवं
षड्वक्त्रं द्वादशाक्षं गणपतिसहजं तारकारिं नमामि।
कैलासोत्तुङ्गश‍ृङ्गे प्रमथसुरगणैः पूजितं वारिवाहं
कैलासाद्रीशपुत्रं मुनिजनहृदयानन्दनं वारिजाक्षम्।
गन्धाड्यां पारिजातप्रभृति- सुमकृतां मालिकां धारयन्तं
गङ्गापत्यं भजेऽहं गुहममरनुतं तप्तजाम्बूनदाभम्।
भक्तेष्टार्थप्रदाने निरतमभयदं ज्ञानशक्तिं सुरेशं
भक्त्या नित्यं सुरर्षिप्रमुख- मुनिगणैरर्चितं रक्तवर्णम्।
वन्द्यं गन्धर्वमुख्यैर्भव- जलधितरिं पीतकौशेयवस्त्रं
वन्दे श्रीबाहुलेयं मदनरिपुसुतं कोटिचन्द्रप्रकाशम्।
तप्तस्वर्णाभकायं मधुरिपुतनया- कान्तमम्भोजनेत्रं
तत्त्वज्ञं चन्द्रमौलिप्रियसुत- मिभवक्त्रानुजं शक्तिपाणिम्।
गाङ्गेयं कार्तिकेयं स्मरसदृशवपुं रत्नहारोज्ज्वलाङ्गं
गानप्रेमं शुभाङ्गं स्मितरुचिरमुखं चारुभूषं नमामि।
ध्यायेद्बालार्ककान्तिं शरवनजनितं पार्वतीप्रीतिपुत्रं
ध्यानप्रेमं कृपालुं वरदमघहरं पुण्यरूपं पवित्रम्।
नित्यानन्दं वरेण्यं रजतगिरिवरोत्तुङ्ग- श‍ृङ्गाधिवासं
नित्यं देवर्षिवन्द्यं भवहरममलं वेदवेद्यं पुराणम्।

bhaasvadvajraprakaasho dashashatanayanenaarchito vajrapaanih'
bhaasvanmuktaa- suvarnaangadamukut'adharo divyagandhojjvalaangah'.
paavanjesho gunaad'hyo himagiritanayaanandano vahnijaatah'
paatu shreekaartikeyo natajanavarado bhaktigamyo dayaaluh'.
senaaneerdevasenaa- patiramaravaraih' santatam poojitaanghrih'
sevyo brahmarshimukhyairvigatakali- malairjnyaanibhirmokshakaamaih'.
samsaaraabdhau nimagnairgri'hasukharatibhih' poojito bhaktavri'ndaih'
samyak shreeshambhusoonuh' kalayatu kushalam shreemayooraadhirood'hah'.
lokaamstreen peed'ayantam ditidanujapatim taarakam devashatrum
lokeshaatpraaptasiddhim shitakanakasharairleelayaa naashayitvaa.
brahmendraadyaaditeyai- rmaniganakhachite hemasimhaasane yo
brahmanyah' paatu nityam parimalavilasat-pushpavri'sht'yaa'bhishiktah'.
yuddhe devaasuraanaa- manimishapatinaa sthaapito yoothapatve
yuktah' kodand'abaanaasi- kulishaparighaih' senayaa devataanaam.
hatvaa daityaanpramattaan jayaninadayutai- rmangalairvaadyaghoshaih'
hastishresht'haadhirood'ho vibudhayuvatibhirveejitah' paatu yuktah'.
shreegaureekaantaputram surapatanayayaa vishnuputryaa cha yuktam
shreeskandam taamrachood'aa- bhayakulishadharam shaktihastam kumaaram.
shad'greevam manjuvesham tridivavarasumasragdharam devadevam
shad'vaktram dvaadashaaksham ganapatisahajam taarakaarim namaami.
kailaasottungashri'nge pramathasuraganaih' poojitam vaarivaaham
kailaasaadreeshaputram munijanahri'dayaanandanam vaarijaaksham.
gandhaad'yaam paarijaataprabhri'ti- sumakri'taam maalikaam dhaarayantam
gangaapatyam bhaje'ham guhamamaranutam taptajaamboonadaabham.
bhaktesht'aarthapradaane niratamabhayadam jnyaanashaktim suresham
bhaktyaa nityam surarshipramukha- muniganairarchitam raktavarnam.
vandyam gandharvamukhyairbhava- jaladhitarim peetakausheyavastram
vande shreebaahuleyam madanaripusutam kot'ichandraprakaasham.
taptasvarnaabhakaayam madhuriputanayaa- kaantamambhojanetram
tattvajnyam chandramaulipriyasuta- mibhavaktraanujam shaktipaanim.
gaangeyam kaartikeyam smarasadri'shavapum ratnahaarojjvalaangam
gaanapremam shubhaangam smitaruchiramukham chaarubhoosham namaami.
dhyaayedbaalaarkakaantim sharavanajanitam paarvateepreetiputram
dhyaanapremam kri'paalum varadamaghaharam punyaroopam pavitram.
nityaanandam varenyam rajatagirivarottunga- shri'ngaadhivaasam
nityam devarshivandyam bhavaharamamalam vedavedyam puraanam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |