Guha Ashtakam

शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं
ज्ञातृज्ञाननिरन्तर- लोकगुणातीतं गुरुणातीतम्।
वल्लीवत्सल- भृङ्गारण्यक- तारुण्यं वरकारुण्यं
सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्।
विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं
भावाभावजगत्त्रय- रूपमथारूपं जितसारूपम्।
नानाभुवनसमाधेयं विनुताधेयं वरराधेयं
केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम्।
स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं
ज्योतिःस्तोमनिरन्तर- रम्यमहःसाम्यं मनसायाम्यम्।
मायाश‍ृङ्खल- बन्धविहीनमनादीनं परमादीनं
शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम्।
व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं
ज्योतिश्चक्रसमर्पित- कायमनाकाय- व्ययमाकायम्।
भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तं
सुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम्।
श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यं
सेवातुष्टसमर्पितसूत्रमहासत्रं निजषड्वक्त्रम् ।
प्रत्यर्त्थ्यानतपाद- सरोरुहमावाहं भवभीदाहं
नानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम्।
मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पं
आकल्पामृततरल- तरङ्गमनासङ्गं सकलासङ्गम्।
भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तं
कामं कामनिकामं प्रणमत देवेशं गुहमावेशम्।
शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठं
नादान्तद्युतिमेक- मनेकमनासङ्गं सकलासङ्गम्।
दानविनिर्जित- निर्जरदारुमहाभीरुं तिमिराभीरुं
कालाकालमकालं प्रणमत देवेशं गुहमावेशम्।
नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारं
बन्धूकारुणललित- शरीरमुरोहारं महिमाहारम्।
कौमारीकरपीडित- पादपयोजातं दिवि भूजातं
कण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम्।

shaantam shambhutanoojam satyamanaadhaaram jagadaadhaaram
jnyaatri'jnyaananirantara- lokagunaateetam gurunaateetam.
valleevatsala- bhri'ngaaranyaka- taarunyam varakaarunyam
senaasaaramudaaram pranamata devesham guhamaavesham.
vishnubrahmasamarchyam bhaktajanaadityam varunaatithyam
bhaavaabhaavajagattraya- roopamathaaroopam jitasaaroopam.
naanaabhuvanasamaadheyam vinutaadheyam vararaadheyam
keyuraanganishangam pranamata devesham guhamaavesham.
skandam kunkumavarnam spandamudaanandam paramaanandam
jyotih'stomanirantara- ramyamahah'saamyam manasaayaamyam.
maayaashri'nkhala- bandhaviheenamanaadeenam paramaadeenam
shokaapetamudaattam pranamata devesham guhamaavesham.
vyaalavyaavri'tabhoosham bhasmasamaalepam bhuvanaalepam
jyotishchakrasamarpita- kaayamanaakaaya- vyayamaakaayam.
bhaktatraananashaktyaa yuktamanudyuktam pranayaasaktam
subrahmanyamaranyam pranamata devesham guhamaavesham.
shreematsundarakaayam shisht'ajanaasevyam sujat'aasevyam
sevaatusht'asamarpita- sootramahaasatram nijashad'vaktram .
pratyartthyaanatapaada- saroruhamaavaaham bhavabheedaaham
naanaayonimayonim pranamata devesham guhamaavesham.
maanyam munibhiramaanyam manjujat'aasarpam jitakandarpam
aakalpaamri'tatarala- tarangamanaasangam sakalaasangam.
bhaasaa hyadharitabhaasvantam bhavikasvaantam jitabheesvaantam
kaamam kaamanikaamam pranamata devesham guhamaavesham.
shisht'am shivajanatusht'am budhahri'dayaakri'sht'am hri'tapaapisht'ham
naadaantadyutimeka- manekamanaasangam sakalaasangam.
daanavinirjita- nirjaradaarumahaabheerum timiraabheerum
kaalaakaalamakaalam pranamata devesham guhamaavesham.
nityam niyamihri'distham satyamanaagaaram bhuvanaagaaram
bandhookaarunalalita- shareeramurohaaram mahimaahaaram.
kaumaareekarapeed'ita- paadapayojaatam divi bhoojaatam
kant'hekaalamakaalam pranamata devesham guhamaavesham.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |