Skanda Lahari Stotram

श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतः
प्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज।
त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसा
मयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन्।
निराबाधं राजच्छरदुदितराकाहिमकर-
प्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः।
पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः
करोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि।
न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं
विलोके भीतानां निखिलभयभीतैकशरणम्।
कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव
प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि।
शिव स्वामिन् देव श्रितकलुषनिःशेषण विभो
भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट।
शिवप्राप्त्यै सम्यक्फलितसदुपायप्रकटन
ध्रुवं त्वत्कारुण्ये कलिरपि कृती भूपविभवः।
अशक्तानां कर्मस्वपि निखिलनिःश्रेयसकृतौ
पशुत्वग्रस्तानां पतिरसि विपाशत्वकलने।
प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचा-
मशक्तानां कर्ता जगति धृतशक्तिः किल भवान्।
रुषाऽऽर्तानां हर्ता विषयिविषयाणां घटयिता
तृषाऽऽर्तानां काले परममृतवर्षी घन इव।
मृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो
विषग्रस्तानां त्वं सकलभयहर्ता विलससि।
रसाधिक्यं भक्तैरधिकमधिकं वर्षय विभो
प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम्।
असारे संसारे सदसति न लिप्तं मम मनः
कुसीदं भूयान्मे कुशलवति निःश्रेयसपथे।
महामोहारण्ये विचरति मनस्तन्नियमयन्
अहन्तां निश्शेषीकुरु करुणया त्वं स्नपय माम्।
महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे
महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्व नु तमः।
वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं
मिलत्कारुण्यार्द्रं मृदितभुवनार्ति स्मितपदम्।
पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं
दलद्दैन्यं खेदं हरतु सततं नः सुरगुरो।
अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन्
क्षितिस्तोयं वह्निर्मरुदसि वियत्तत्त्वमखिलम्।
पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां
धृतिस्त्वं ध्यातः सन् दिशसि निजसायुज्यपदवीम्।
त्वदात्मा त्वच्चित्तस्त्वदनुभवबुद्धिस्मृतिपथः
त्वया व्याप्तं सर्वं जगदिदमशेषं स्थिरचरम्।
सदा योगी साक्षाद्भजति तव सारूप्यममलं
त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः।
कति ब्रह्मणो वा कति कमलनेत्राः कति हराः
कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः।
कृताज्ञाः सन्तस्ते विविधकृतिरक्षाभृतिकराः
अतः सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम्।
नमस्ते स्कन्दाय त्रिदशपरिपालाय महते
नमः क्रौञाभिख्यासुरदलनदक्षाय भवते।
नमः शूर क्रूरत्रिदशरिपुदण्डाध्वरकृते
नमो भूयो भूयो नतिकृदवने जागरवते।
शिवस्त्वं शक्तिस्त्वं प्रथयसि तदैक्यं गुह विभो
स्तवे ध्याने पूजाजपनियममुख्येष्वभिरताः।
भुवि स्थित्वा भोगान् सुचिरमुपभुज्य प्रमुदिताः
भवन्ति स्थाने तत् तदनु पुनरावृत्तिविमुखाः।
गुरोर्विद्यां लब्ध्वा सकलभयहन्त्रीं जपपराः
पुरश्चर्यामुख्यक्रमविधिजुषो ध्याननिपुणाः।
व्रतस्थैः कामौघैरभिलषितवाञ्छां प्रियभुजः
चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः।
शरज्ज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बाभरुचिरं
स्फुरन्मुक्ताहारं धवलवसनं भावयति यः।
प्ररोहत्कारुण्यामृतबहुलधाराभिरभितः
चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः।
वृधा कर्तुं दुष्टान् विविधविषवेगान् शमयितुं
सुधारोचिष्कोटि प्रतिभटरुचिं भावयति यः।
अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरात्
विधत्ते सर्पाणां विविधविषदर्पापहरणम्।
प्रवालाभापूरे प्रसरति महस्ते जगदिदं
दिवं भूमिं काष्ठाः सकलमपि सञ्चिन्तयति यः।
द्रवीकुर्याच्चेतस्त्रिदशनिवहानामपि सुखाद्-
भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः।
नवाम्भोदश्यामं मरकतमणिप्रख्यमथ वा
भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ।
दिविष्ठानां भूमावपि विविधदेशेषु वसतां
नृणां देवानां वा वियति चरतां पत्रिफणिनाम्।
कुमार श्रीमंस्त्वां कनकसदृशाभं स्मरति यः
समारब्धस्तम्भे सकलजगतां वा प्रभवति।
समस्तद्युःस्थानां प्रबलपृतनानां सवयसां
प्रमत्तव्याघ्राणां किटिहयगजानां च सपदि।
घटात्कारैः साकं सहकृतमहाधूमपटल-
स्फुटाकारं साक्षात्स्मरति यदि मन्त्री सकृदपि।
हठादुच्चाटाय प्रभवति मृगाणां स पततां
पटुर्विद्वेषे स्याद्विधिरचितपाशं विघटयन्।
स्मरन्घोराकारं तिमिरनिकुरुम्बस्य सदृशं
जपन्मन्त्रान् मर्त्यः सकलरिपुदर्पक्षपयिता।
स रुद्रेणौपम्यं भजति परमात्मन् गुह विभो
वरिष्ठः साधूनामपि च नितरां त्वद्भजनवान्।
महाभूतव्याप्तं कलयति च यो ध्याननिपुणः
स भूतैः सन्त्यक्तस्त्रिजगति च योगेन सरसः।
गुह स्वामिन्नन्तर्दहरयति यस्त्वां तु कलयन्
जहन्मायो जीवन्भवति स विमुक्तः पटुमतिः।
शिवस्वामिन् गौरीप्रियसुत मयूरासन गुहे-
त्यमून्युक्त्वा नामान्यखिलदुरितौघान् क्षपयति।
इहासौ लोके तु प्रबलविभवस्सन् सुविचरन्
विमानारूढोऽन्ते तव भजति लोकं निरुपमम्।
तव श्रीमन्मूर्तिं कलयितुमनीशोऽहमधुना
भवत्पादाम्भोजं भवभयहरं नौमि शरणम्।
अतः सत्याद्रीश प्रमथगणनाथात्मज विभो
गुह स्वामिन् दीने वितनु मयि कारुण्यमनिशम्।
भवायानन्दाब्धे श्रुतिनिकरमूलार्थमखिलं
निगृह्य व्याहर्तुं कमलजमसक्तं तु सहसा।
ब्रुवाणस्त्वं स्वामिक्षितिधरपते देशिकगुरो
गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम्।
अगस्त्यप्रष्ठानाममलहृदयाब्जैकनिलयं
सकृद्वा न ध्यातं पदकमलयुग्मं तव मया।
तथापि श्रीजन्ति स्थलनिलय देवेश वरद
गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम्।
रणे हत्वा शक्त्या सकलदनुजांस्तारकमुखान्
हरिब्रह्मेन्द्राणामपि सुरमुनीनां भुवि नृणाम्।
मुदं कुर्वाणः श्रीशिवशिखरिनाथ त्वमखिलं
गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम्।
शरद्राकाजैवातृक विमलषड्वक्त्रविलसद्-
द्विषड्बाहो शक्त्या विदलितमहाक्रौञ्चशिखरिन्।
हृदावास श्रीहल्लकगिरिपते सर्वविदुषां
गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम्।
महान्तं केकीन्द्रं वरद सहसाऽऽरुह्य दिविषद्-
गणानां सर्वेषामभयद मुनीनां च भजताम्।
बलारातेः कन्यारमण बहुपुण्याचलपते
गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम्।
महद्ब्रह्मानन्दं परशिवगुरुं सन्ततलसत्-
तटित्कोटिप्रख्यं सकलदुरितार्तिघ्नममलम्।
हरिब्रह्मेन्द्रामरगणनमस्कार्यचरणं
गुहं श्रीसङ्गीतप्रियमहमन्तर्हृदि भजे।

shriyai bhooyaah' shreemachchharavanabhava tvam shivasutah'
priyapraaptyai bhooyaah' pratanagajavaktrasya sahaja.
tvayi premodrekaatprakat'avachasaa stotumanasaa
mayaa''rabdham stotum tadidamanumanyasva bhagavan.
niraabaadham raajachchharaduditaraakaahimakara-
prarood'hajyotsnaabhaasmitavadanashat'kastrinayanah'.
purah' praadurbhooya sphuratu karunaapoornahri'dayah'
karotu svaasthyam vai kamaladalabindoopamahri'di.
na loke'nyam devam natajanakri'tapratyayavidhim
viloke bheetaanaam nikhilabhayabheetaikasharanam.
kalau kaale'pyantarharasi timiram bhaaskara iva
pralubdhaanaam bhogeshvapi nikhilabhogaanvitarasi.
shiva svaamin deva shritakalushanih'sheshana vibho
bhavadhvaantadhvamse mihirashatakot'ipratibhat'a.
shivapraaptyai samyakphalitasadupaayaprakat'ana
dhruvam tvatkaarunye kalirapi kri'tee bhoopavibhavah'.
ashaktaanaam karmasvapi nikhilanih'shreyasakri'tau
pashutvagrastaanaam patirasi vipaashatvakalane.
prashastaanaam bhoomnaam nidhirasi niroddhaa nijashuchaa-
mashaktaanaam kartaa jagati dhri'tashaktih' kila bhavaan.
rushaa''rtaanaam hartaa vishayivishayaanaam ghat'ayitaa
tri'shaa''rtaanaam kaale paramamri'tavarshee ghana iva.
mri'shaajnyaanaartaanaam nikhilavichikitsaapariharo
vishagrastaanaam tvam sakalabhayahartaa vilasasi.
rasaadhikyam bhaktairadhikamadhikam varshaya vibho
praseeda tvam bhooyah' prakat'aya chidaanandalahareem.
asaare samsaare sadasati na liptam mama manah'
kuseedam bhooyaanme kushalavati nih'shreyasapathe.
mahaamohaaranye vicharati manastanniyamayan
ahantaam nishshesheekuru karunayaa tvam snapaya maam.
maheeyo maahaatmyam tava mananamaarge sphuratu me
mahasstomaakaare tvayi matijushi syaatkva nu tamah'.
valakshaabham snigdham vadanakamalebhyah' prasri'maram
milatkaarunyaardram mri'ditabhuvanaarti smitapadam.
pulindaapatyasya prakat'apulakodrekajanakam
daladdainyam khedam haratu satatam nah' suraguro.
ateeto brahmaadeen kri'timukhakri'tah' kaaranapateen
kshitistoyam vahnirmarudasi viyattattvamakhilam.
patih' kri'tyaanaam tvam parinatachidaatmekshanavataam
dhri'tistvam dhyaatah' san dishasi nijasaayujyapadaveem.
tvadaatmaa tvachchittastvadanubhavabuddhismri'tipathah'
tvayaa vyaaptam sarvam jagadidamashesham sthiracharam.
sadaa yogee saakshaadbhajati tava saaroopyamamalam
tvadaayattaanaam kim na hi sulabhamasht'au cha vibhavaah'.
kati brahmano vaa kati kamalanetraah' kati haraah'
kati brahmaand'aanaam kati cha shatakot'ishvadhikri'taah'.
kri'taajnyaah' santaste vividhakri'tirakshaabhri'tikaraah'
atah' sarvaishvaryam tava yadaparichchhedyavibhavam.
namaste skandaaya tridashaparipaalaaya mahate
namah' kraunyaabhikhyaasuradalanadakshaaya bhavate.
namah' shoora krooratridasharipudand'aadhvarakri'te
namo bhooyo bhooyo natikri'davane jaagaravate.
shivastvam shaktistvam prathayasi tadaikyam guha vibho
stave dhyaane poojaajapaniyamamukhyeshvabhirataah'.
bhuvi sthitvaa bhogaan suchiramupabhujya pramuditaah'
bhavanti sthaane tat tadanu punaraavri'ttivimukhaah'.
gurorvidyaam labdhvaa sakalabhayahantreem japaparaah'
purashcharyaamukhyakramavidhijusho dhyaananipunaah'.
vratasthaih' kaamaughairabhilashitavaanchhaam priyabhujah'
chiram jeevanmuktaa jagati vijayante sukri'tinah'.
sharajjyotsnaashubhram sphat'ikanikurumbaabharuchiram
sphuranmuktaahaaram dhavalavasanam bhaavayati yah'.
prarohatkaarunyaamri'tabahuladhaaraabhirabhitah'
chiram siktaatmaa vai sa bhavati cha vichchhinnanigad'ah'.
vri'dhaa kartum dusht'aan vividhavishavegaan shamayitum
sudhaarochishkot'i pratibhat'aruchim bhaavayati yah'.
adhah' kartum saakshaadbhavati vinataasoonumachiraat
vidhatte sarpaanaam vividhavishadarpaapaharanam.
pravaalaabhaapoore prasarati mahaste jagadidam
divam bhoomim kaasht'haah' sakalamapi sanchintayati yah'.
draveekuryaachchetastridashanivahaanaamapi sukhaad-
bhuvi streenaam pumsaam vashayati tirashchaamapi manah'.
navaambhodashyaamam marakatamaniprakhyamatha vaa
bhavantam dhyaayedyo bhavati nipuno mohanavidhau.
divisht'haanaam bhoomaavapi vividhadesheshu vasataam
nri'naam devaanaam vaa viyati charataam patriphaninaam.
kumaara shreemamstvaam kanakasadri'shaabham smarati yah'
samaarabdhastambhe sakalajagataam vaa prabhavati.
samastadyuh'sthaanaam prabalapri'tanaanaam savayasaam
pramattavyaaghraanaam kit'ihayagajaanaam cha sapadi.
ghat'aatkaaraih' saakam sahakri'tamahaadhoomapat'ala-
sphut'aakaaram saakshaatsmarati yadi mantree sakri'dapi.
hat'haaduchchaat'aaya prabhavati mri'gaanaam sa patataam
pat'urvidveshe syaadvidhirachitapaasham vighat'ayan.
smaranghoraakaaram timiranikurumbasya sadri'sham
japanmantraan martyah' sakalaripudarpakshapayitaa.
sa rudrenaupamyam bhajati paramaatman guha vibho
varisht'hah' saadhoonaamapi cha nitaraam tvadbhajanavaan.
mahaabhootavyaaptam kalayati cha yo dhyaananipunah'
sa bhootaih' santyaktastrijagati cha yogena sarasah'.
guha svaaminnantardaharayati yastvaam tu kalayan
jahanmaayo jeevanbhavati sa vimuktah' pat'umatih'.
shivasvaamin gaureepriyasuta mayooraasana guhe-
tyamoonyuktvaa naamaanyakhiladuritaughaan kshapayati.
ihaasau loke tu prabalavibhavassan suvicharan
vimaanaarood'ho'nte tava bhajati lokam nirupamam.
tava shreemanmoortim kalayitumaneesho'hamadhunaa
bhavatpaadaambhojam bhavabhayaharam naumi sharanam.
atah' satyaadreesha pramathagananaathaatmaja vibho
guha svaamin deene vitanu mayi kaarunyamanisham.
bhavaayaanandaabdhe shrutinikaramoolaarthamakhilam
nigri'hya vyaahartum kamalajamasaktam tu sahasaa.
bruvaanastvam svaamikshitidharapate deshikaguro
guha svaamindeene mayi vitanu kaarunyamanisham.
agastyaprasht'haanaamamalahri'dayaabjaikanilayam
sakri'dvaa na dhyaatam padakamalayugmam tava mayaa.
tathaapi shreejanti sthalanilaya devesha varada
guha svaamindeene mayi vitanu kaarunyamanisham.
rane hatvaa shaktyaa sakaladanujaamstaarakamukhaan
haribrahmendraanaamapi suramuneenaam bhuvi nri'naam.
mudam kurvaanah' shreeshivashikharinaatha tvamakhilam
guha svaamin deene mayi vitanu kaarunyamanisham.
sharadraakaajaivaatri'ka vimalashad'vaktravilasad-
dvishad'baaho shaktyaa vidalitamahaakraunchashikharin.
hri'daavaasa shreehallakagiripate sarvavidushaam
guha svaamindeene mayi vitanu kaarunyamanisham.
mahaantam kekeendram varada sahasaa''ruhya divishad-
ganaanaam sarveshaamabhayada muneenaam cha bhajataam.
balaaraateh' kanyaaramana bahupunyaachalapate
guha svaamindeene mayi vitanu kaarunyamanisham.
mahadbrahmaanandam parashivagurum santatalasat-
tat'itkot'iprakhyam sakaladuritaartighnamamalam.
haribrahmendraamaragananamaskaaryacharanam
guham shreesangeetapriyamahamantarhri'di bhaje.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |