Shabaressha Ashtakam

ओङ्कारमृत- बिन्दुसुन्दरतनुं मोहान्धकारारुणं
दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम्।
दिष्ट्या त्वां शबरीश दिव्यकरुणा- पीयूषवारान्निधिं
दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्याऽस्म्यहम्।
घ्रूङ्कारात्मकमुग्र- भावविलसद्रूपं कराग्रोल्लसत्-
कोदण्डाधिकचण्ड- माशुगमहावेगे तुरङ्गे स्थितम्।
दृष्ट्यैवारिविमर्द- दक्षमभयङ्कारं शरण्यं सतां
शास्तारं मणिकण्ठमद्भुत- महावीरं समाराधये।
नभ्राणं हृदयान्तरेषु महिते पम्पात्रिवेणीजले
प्रौढारण्यपरम्परासु गिरिकूटेप्वम्बरोल्लङ्घिषु।
हंहो किं बहुना विभान्तमनिशं सर्वत्र तेजोमयं
कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये।
मत्र्यास्तापनिवृत्तये भजत मां सत्यं शिवं सुन्दरं
शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थे जनुः।
लोलानन्ततरङ्गभङ्ग- रसनाजालैरितीयं मुदा
पम्पा गायति भुतनाथचरणप्रक्षालनी पावनी।
पङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने
त्वन्माहात्म्यगुणानु- कीर्तनमहानन्दे निमग्ना द्विजाः।
भक्तानां श्रवणेषु नादलहरीपीयुषधारां नवां
नित्यानन्दधनां विभो विदधते देवाय तुभ्यं नमः।
राजन्ते परितो जरद्विटपिनो वल्लीजटोद्भासिन-
स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः।
आनीलाम्बर- मध्र्यभाण्डमनिशं मूध्र्ना वहन्तः स्थिता-
स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे।
यस्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके
सङ्गीतैकमये निरन्तरसमारोहा वरोहात्मके।
एषा मामकचेतना परचिदानन्द- स्फुरद्गात्रिका
हा! हा! ताम्यति हन्त! तामनुगृहाणानन्दमूर्ते विभो।
गोप्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मत्र्यलोकस्य शश्वत्
कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य नित्यम्।
शास्त्रे धर्मस्य नेत्रे श्रुतिपथचरणाभ्युद्यतानां त्रिलोकी-
भर्त्रे भूताधिभर्त्रे शबरगिरिनिवासाय तुभ्यं नमोऽस्तु।

onkaaramri'ta- bindusundaratanum mohaandhakaaraarunam
deenaanaam sharanam bhavaabdhitaranam bhaktaikasamrakshanam.
disht'yaa tvaam shabareesha divyakarunaa- peeyooshavaaraannidhim
dri'sht'yoposhitayaa pibannayi vibho dhanyo'smi dhanyaa'smyaham.
ghroonkaaraatmakamugra- bhaavavilasadroopam karaagrollasat-
kodand'aadhikachand'a- maashugamahaavege turange sthitam.
dri'sht'yaivaarivimarda- dakshamabhayankaaram sharanyam sataam
shaastaaram manikant'hamadbhuta- mahaaveeram samaaraadhaye.
nabhraanam hri'dayaantareshu mahite pampaatriveneejale
praud'haaranyaparamparaasu girikoot'epvambarollanghishu.
hamho kim bahunaa vibhaantamanisham sarvatra tejomayam
kaarunyaamri'tavarshinam hariharaanandaankuram bhaavaye.
matryaastaapanivri'ttaye bhajata maam satyam shivam sundaram
shaastaaram shabareeshvaram cha bhavataam bhooyaat kri'taarthe januh'.
lolaanantatarangabhanga- rasanaajaalairiteeyam mudaa
pampaa gaayati bhutanaathacharanaprakshaalanee paavanee.
panktisthaa iha sanghagaanakushalaah' neeleevane paavane
tvanmaahaatmyagunaanu- keertanamahaanande nimagnaa dvijaah'.
bhaktaanaam shravaneshu naadalahareepeeyushadhaaraam navaam
nityaanandadhanaam vibho vidadhate devaaya tubhyam namah'.
raajante parito jaradvit'apino valleejat'odbhaasina-
stvaddhyaanaikaparaayanaah' sthiratamaam shaantim samaasaaditaah'.
aaneelaambara- madhryabhaand'amanisham moodhrnaa vahantah' sthitaa-
stam tvaam shreeshabareeshvaram sharanadam yogaasanastham bhaje.
yasmin labdhapadaa prashaantinilaye leelaavane taavake
sangeetaikamaye nirantarasamaarohaa varohaatmake.
eshaa maamakachetanaa parachidaananda- sphuradgaatrikaa
haa! haa! taamyati hanta! taamanugri'haanaanandamoorte vibho.
goptre vishvasya hartre bahuduritakri'to matryalokasya shashvat
kartre bhavyodayaanaam nijacharanajusho bhaktalokasya nityam.
shaastre dharmasya netre shrutipathacharanaabhyudyataanaam trilokee-
bhartre bhootaadhibhartre shabaragirinivaasaaya tubhyam namo'stu.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: TamilMalayalamTeluguKannada

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |