Kiratashtakam

प्रत्यर्थिव्रात- वक्षःस्थलरुधिर- सुरापानमत्तं पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहन्ता।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो
देवः पायादपाया- च्छबरवपुरसौ सावधानः सदा नः।
आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुत-
स्त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः।
कोदण्डच्छुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः
स त्वं मामव सर्वदा रिपुगणत्रस्तं दयावारिधे।
यो मां पीडयति प्रसह्य सततं देव त्वदेकाश्रयं
भित्वा तस्य रिपोरुरश्छुरिकया शाताग्रया दुर्मतेः।
देव त्वत्करपङ्कजो- ल्लसितया श्रीमत्किराताकृते
तत्प्राणान् वितरान्तकाय भगवन् कालारिपुत्राञ्जसा।
विद्धो मर्मसु दुर्वचोभिरसतां सन्तप्तशल्योपमै-
र्दृप्तानां द्विषतामशान्तमनसां खिन्नोऽस्मि यावद् भृशम्।
तावत्त्वं छुरिकाशरासन- धरश्चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय प्रत्यर्थिगर्वं क्षणात्।
हर्तुं वित्तमधर्मतो मम रताश्चोराश्च ये दुर्जना-
स्तेषां मर्मसु ताडयाशु विशिखैस्त्वत्- कार्मुकान्निःसृतैः।
शास्तारं द्विषतां किरातवपुषं सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं नान्यं प्रपन्नोऽस्म्यहम्।
यक्षप्रेतपिशाच- भूतनिवहा दुःखप्रदा भीषणा
बाधन्ते नरशोणितोत्सुकधियो ये मां रिपुप्रेरिताः।
चापज्या- निनदैस्त्वमीश सकलान् संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किराताकार संरक्ष माम्।
द्रोग्धुं ये निरताः त्वदीयपद- पद्मैकान्तभक्ताय मे
मायाच्छन्नकलेवरा- श्रुविषदानाद्यैः सदा कर्मभिः।
वश्यस्तम्भन- मारणादिकुशल- प्रारम्भदक्षानरीन्
दुष्टान् संहर देवदेव शबराकार त्रिलोकेश्वर।
तन्वा वा मनसा गिरापि सततं दोषं चिकीर्षन्त्यलं
त्वत्पादप्रणतस्य मे निरपराधस्यापि ये मानवाः।
सर्वान् संहर तान् गिरीशसुत मे तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं नाथं प्रपन्नोऽस्म्यहम्।
क्लिष्टो राजभटैस्तदापि परिभूतोऽहं खलैः शत्रुभि-
श्चान्यैर्घोरतरै- र्विपज्जलनिधौ मग्नोऽस्मि दुःखातुरः।
हा हा किं करवै विभो शबरवेषं त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपानाथार्तबन्धो मयि।
स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्नित्यं किराताष्टकं
सः क्षिप्रं वशगान् करोति नृपतीनाबद्ध- वैरानपि।
संहृत्यात्मविरोधिनः खलजनान् दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो दिव्यां गतिं शाश्वतीम्।

pratyarthivraata- vakshah'sthalarudhira- suraapaanamattam pri'shatkam
chaape sandhaaya tisht'han hri'dayasarasije maamake taapahantaa.
pinchhottamsah' sharanyah' pashupatitanayo neeradaabhah' prasanno
devah' paayaadapaayaa- chchhabaravapurasau saavadhaanah' sadaa nah'.
aakhet'aaya vanecharasya girijaasaktasya shambhoh' suta-
straatum yo bhuvanam puraa samajani khyaatah' kiraataakri'tih'.
kodand'achchhurikaadharo ghanaravah' pinchhaavatamsojjvalah'
sa tvam maamava sarvadaa ripuganatrastam dayaavaaridhe.
yo maam peed'ayati prasahya satatam deva tvadekaashrayam
bhitvaa tasya riporurashchhurikayaa shaataagrayaa durmateh'.
deva tvatkarapankajo- llasitayaa shreematkiraataakri'te
tatpraanaan vitaraantakaaya bhagavan kaalaariputraanjasaa.
viddho marmasu durvachobhirasataam santaptashalyopamai-
rdri'ptaanaam dvishataamashaantamanasaam khinno'smi yaavad bhri'sham.
taavattvam chhurikaasharaasana- dharashchitte mamaavirbhavan
svaamin deva kiraataroopa shamaya pratyarthigarvam kshanaat.
hartum vittamadharmato mama rataashchoraashcha ye durjanaa-
steshaam marmasu taad'ayaashu vishikhaistvat- kaarmukaannih'sri'taih'.
shaastaaram dvishataam kiraatavapusham sarvaarthadam tvaamri'te
pashyaamyatra puraariputra sharanam naanyam prapanno'smyaham.
yakshapretapishaacha- bhootanivahaa duh'khapradaa bheeshanaa
baadhante narashonitotsukadhiyo ye maam ripupreritaah'.
chaapajyaa- ninadaistvameesha sakalaan samhri'tya dusht'agrahaan
gaureeshaatmaja daivateshvara kiraataakaara samraksha maam.
drogdhum ye nirataah' tvadeeyapada- padmaikaantabhaktaaya me
maayaachchhannakalevaraa- shruvishadaanaadyaih' sadaa karmabhih'.
vashyastambhana- maaranaadikushala- praarambhadakshaanareen
dusht'aan samhara devadeva shabaraakaara trilokeshvara.
tanvaa vaa manasaa giraapi satatam dosham chikeershantyalam
tvatpaadapranatasya me niraparaadhasyaapi ye maanavaah'.
sarvaan samhara taan gireeshasuta me taapatrayaughaanapi
tvaamekam shabaraakri'te bhayaharam naatham prapanno'smyaham.
klisht'o raajabhat'aistadaapi paribhooto'ham khalaih' shatrubhi-
shchaanyairghoratarai- rvipajjalanidhau magno'smi duh'khaaturah'.
haa haa kim karavai vibho shabaravesham tvaamabheesht'aarthadam
vande'ham paradaivatam kuru kri'paanaathaartabandho mayi.
stotram yah' prajapet prashaantakaranairnityam kiraataasht'akam
sah' kshipram vashagaan karoti nri'pateenaabaddha- vairaanapi.
samhri'tyaatmavirodhinah' khalajanaan dusht'agrahaanapyasau
yaatyante yamadootabheetirahito divyaam gatim shaashvateem.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: TamilMalayalamTeluguKannada

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |