Shabari Gireesha Ashtakam

शबरिगिरिपते भूतनाथ ते जयतु मङ्गलं मञ्जुलं महः।
मम हृदिस्थितं ध्वान्तरं तव नाशयद्विदं स्कन्दसोदर।
कान्तगिरिपते कामितार्थदं कान्तिमत्तव काङ्क्षितं मया।
दर्शयाऽद्भुतं शान्तिमन्महः पूरयार्थितं शबरिविग्रह।
पम्पयाञ्चिते परममङ्गले दुष्टदुर्गमे गहनकानने।
गिरिशिरोवरे तपसि लालसं ध्यायतां मनो हृष्यति स्वयम्।
त्वद्दिदृक्षय सञ्चितव्रतास्तुलसिमालिकः कम्रकन्धरा।
शरणभाषिण शङ्घसोजन कीर्तयन्ति ते दिव्यवैभवम्।
दुष्टशिक्षणे शिष्टरक्षणे भक्तकङ्कणे दिशति ते गणे।
धर्मशास्त्रे त्वयि च जाग्रति संस्मृते भयं नैव जायते।
पूर्णपुष्कला सेविताऽप्यहो योगिमानसाम्भोजभास्करः।
हरिगजादिभिः परिवृतो भवान् निर्भयः स्वयं भक्तभीहरः।
वाचि वर्ततां दिव्यनाम ते मनसि सन्ततं तावकं महः।
श्रवणयोर्भवद् गुणगणावलिर्नयनयोर्भवन्मूर्तिरद्भुता।
करयुगं मम त्वद्पदार्चने पदयुगं सदा त्वद्प्रदक्षिणे।
जीवितं भवन्मूर्तिपूजने प्रणतमस्तु ते पूर्णकरुणया।

shabarigiripate bhootanaatha te jayatu mangalam manjulam mahah'.
mama hri'disthitam dhvaantaram tava naashayadvidam skandasodara.
kaantagiripate kaamitaarthadam kaantimattava kaankshitam mayaa.
darshayaa'dbhutam shaantimanmahah' poorayaarthitam shabarivigraha.
pampayaanchite paramamangale dusht'adurgame gahanakaanane.
girishirovare tapasi laalasam dhyaayataam mano hri'shyati svayam.
tvaddidri'kshaya sanchitavrataastulasimaalikah' kamrakandharaa.
sharanabhaashina shanghasojana keertayanti te divyavaibhavam.
dusht'ashikshane shisht'arakshane bhaktakankane dishati te gane.
dharmashaastre tvayi cha jaagrati samsmri'te bhayam naiva jaayate.
poornapushkalaa sevitaa'pyaho yogimaanasaambhojabhaaskarah'.
harigajaadibhih' parivri'to bhavaan nirbhayah' svayam bhaktabheeharah'.
vaachi vartataam divyanaama te manasi santatam taavakam mahah'.
shravanayorbhavad gunaganaavalirnayanayorbhavanmoortiradbhutaa.
karayugam mama tvadpadaarchane padayugam sadaa tvadpradakshine.
jeevitam bhavanmoortipoojane pranatamastu te poornakarunayaa.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: TamilMalayalamTeluguKannada

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |