Shasta Pancha Ratna Stotram

 

Video - Shasta Pancharatna Stotram 

 

Shasta Pancharatna Stotram

 

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम्।
पार्वतीहृदयानन्दं शास्तारं प्रणमाम्यहम्।
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भ्वोः प्रियं सुतम्।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम्।
मत्तमातङ्गगमनं कारुण्यामृतपूरितम्।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम्।
अस्मत्कुलेश्वरं देवमस्मच्छत्रुविनाशनम्।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम्।
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम्।
आर्त्तत्राणपरं देवं शास्तारं प्रणमाम्यहम्।
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे।

 

lokaveeram mahaapoojyam sarvarakshaakaram vibhum.
paarvateehri'dayaanandam shaastaaram pranamaamyaham.
viprapoojyam vishvavandyam vishnushambhvoh' priyam sutam.
kshipraprasaadaniratam shaastaaram pranamaamyaham.
mattamaatangagamanam kaarunyaamri'tapooritam.
sarvavighnaharam devam shaastaaram pranamaamyaham.
asmatkuleshvaram devamasmachchhatruvinaashanam.
asmadisht'apradaataaram shaastaaram pranamaamyaham.
paand'yeshavamshatilakam kerale kelivigraham.
aarttatraanaparam devam shaastaaram pranamaamyaham.
pancharatnaakhyametadyo nityam shuddhah' pat'hennarah'.
tasya prasanno bhagavaan shaastaa vasati maanase.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: TamilMalayalamTeluguKannada

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |