दुर्गे देवि महाशक्ते दुःस्वप्नानां विनाशिनि।
प्रसीद मयि भक्ते त्वं शान्तिं देहि सदा शुभाम्॥
रात्रौ शरणमिच्छामि तवाहं दुर्गनाशिनि।
दुःस्वप्नानां भयाद्देवि त्राहि मां परमेश्वरि॥
दुःस्वप्नभयशान्त्यर्थं त्वां नमामि महेश्वरि।
त्वं हि सर्वसुराराध्या कृपां कुरु सदा मयि॥
प्रभातेऽहं स्मरामि त्वां दुःस्वप्नानां निवारिणीम्।
रक्ष मां सर्वतो मातः सर्वानन्दप्रदायिनि॥
दुःस्वप्ननाशके दुर्गे सर्वदा करुणामयी।
त्वयि भक्तिं सदा कृत्वा दुःखक्षयमवाप्नुयाम्॥
रात्रौ स्वप्ने न दृश्यन्ते दुःखानि तव कीर्तनात्।
तस्मात् त्वं शरणं मेऽसि त्राहि मां वरदे शिवे॥
रात्रौ मां पाहि हे दुर्गे दुःस्वप्नांश्च निवारय।
त्वमाश्रया च भक्तानां सुखं शान्तिं प्रयच्छ मे॥
दुःस्वप्नानध्वसनं मातर्विधेहि मम सर्वदा।
त्वत्पादपङ्कजं ध्यात्वा प्राप्नुयां शान्तिमुत्तमाम्॥