Durga Pancharatna Stotram

ते ध्यानयोगानुगताः अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम्।
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि।
देवात्मशक्तिः श्रुतिवाक्यगीता
महर्षिलोकस्य पुरः प्रसन्ना।
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि।
परास्य शक्तिर्विविधा श्रुता या
श्वेताश्ववाक्योदितदेवि दुर्गे।
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि।
देवात्मशब्देन शिवात्मभूता
यत्कूर्मवायव्यवचोविवृत्या।
त्वं पाशविच्छेदकरी प्रसिद्धा
मां पाहि सर्वेश्वरि मोक्षदात्रि।
त्वं ब्रह्मपुच्छा विविधा मयूरी
ब्रह्मप्रतिष्ठास्युपदिष्टगीता ।
ज्ञानस्वरूपात्मतयाखिलानां
मां पाहि सर्वेश्वरि मोक्षदात्रि।

te dhyaanayogaanugataah' apashyan
tvaameva deveem svagunairnigood'haam.
tvameva shaktih' parameshvarasya
maam paahi sarveshvari mokshadaatri.
devaatmashaktih' shrutivaakyageetaa
maharshilokasya purah' prasannaa.
guhaa param vyoma satah' pratisht'haa
maam paahi sarveshvari mokshadaatri.
paraasya shaktirvividhaa shrutaa yaa
shvetaashvavaakyoditadevi durge.
svaabhaavikee jnyaanabalakriyaa te
maam paahi sarveshvari mokshadaatri.
devaatmashabdena shivaatmabhootaa
yatkoormavaayavyavachovivri'tyaa.
tvam paashavichchhedakaree prasiddhaa
maam paahi sarveshvari mokshadaatri.
tvam brahmapuchchhaa vividhaa mayooree
brahmapratisht'haasyupadisht'ageetaa .
jnyaanasvaroopaatmatayaakhilaanaam
maam paahi sarveshvari mokshadaatri.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |