लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-
वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतामाशु तौ नाशयन्तीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषा- पदुन्मूलनाय।
युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेषु धिष्ण्ये-
ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण।
तं सामात्याप्तमित्रं महिषमभिनिहत्या- स्यमूर्धाधिरूढां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
विश्वोत्पत्तिप्रणाश- स्थितिविहृतिपरे देवि घोरामरारि-
त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु।
आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-
वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान्।
चामुण्डाख्यां दधानामुपशमित- महारक्तबीजोपसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
ब्रह्मेशस्कन्दनारायण- किटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम्।
एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितामात्तखड्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभं
भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम्।
भीमा शाकम्भरीति त्रुटितरिपुभटां रक्तदन्तेति जातां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
त्रैगुण्यानां गुणानामनुसरण- कलाकेलिनानावतारैः
त्रैलोक्यत्राणशीलां दनुजकुलवनीवह्निलीलां सलीलाम्।
देवीं सच्चिन्मयीं तां वितरितविनमत्स- त्रिवर्गापवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
सिंहारूढां त्रिनेत्रां करतलविलसत्शङ्ख- चक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम्।
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्या जनन्या।
तत्तुभ्यं स्यान्नमस्येत्यवनत- विबुधाह्लादिवीक्षाविसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषाप- दुन्मूलनाय।
एतं सन्तः पठन्तु स्तवमखिलविप- ज्जालतूलानलाभं
हृन्मोहध्वान्तभानुप्रतिममखिल- सङ्कल्पकल्पद्रुकल्पम्।
दौर्गं दौर्गत्यघोरातपतुहिन- करप्रख्यमंहोगजेन्द्र-
श्रेणीपञ्चास्यदेश्यं विपुलभयदकाला- हितार्क्ष्यप्रभावम्।
lakshmeeshe yoganidraam prabhajati bhujagaadheeshatalpe sadarpaa-
vutpannau daanavau tachchhravanamalamayaangau madhum kait'abham cha.
dri'sht'vaa bheetasya dhaatuh' stutibhirabhinutaamaashu tau naashayanteem
durgaam deveem prapadye sharanamahamasheshaa- padunmoolanaaya.
yuddhe nirjitya daityastribhuvanamakhilam yastadeeyeshu dhishnye-
shvaasthaapya svaan vidheyaan svayamagamadasau shakrataam vikramena.
tam saamaatyaaptamitram mahishamabhinihatyaa- syamoordhaadhirood'haam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
vishvotpattipranaasha- sthitivihri'tipare devi ghoraamaraari-
traasaat traatum kulam nah' punarapi cha mahaasankat'eshveedri'sheshu.
aavirbhooyaah' purastaaditi charananamat sarvageervaanavargaam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
hantum shumbham nishumbham vibudhagananutaam hemad'olaam himaadraa-
vaarood'haam vyood'hadarpaan yudhi nihatavateem dhoomradri'k chand'amund'aan.
chaamund'aakhyaam dadhaanaamupashamita- mahaaraktabeejopasargaam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
brahmeshaskandanaaraayana- kit'inarasimhendrashakteeh' svabhri'tyaah'
kri'tvaa hatvaa nishumbham jitavibudhaganam traasitaasheshalokam.
ekeebhooyaatha shumbham ranashirasi nihatyaasthitaamaattakhad'gaam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
utpannaa nandajeti svayamavanitale shumbhamanyam nishumbham
bhraamaryaakhyaarunaakhyaa punarapi jananee durgamaakhyam nihantum.
bheemaa shaakambhareeti trut'itaripubhat'aam raktadanteti jaataam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
traigunyaanaam gunaanaamanusarana- kalaakelinaanaavataaraih'
trailokyatraanasheelaam danujakulavaneevahnileelaam saleelaam.
deveem sachchinmayeem taam vitaritavinamatsa- trivargaapavargaam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
simhaarood'haam trinetraam karatalavilasatshankha- chakraasiramyaam
bhaktaabheesht'apradaatreem ripumathanakareem sarvalokaikavandyaam.
sarvaalankaarayuktaam shashiyutamakut'aam shyaamalaangeem kri'shaangeem
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
traayasvasvaamineeti tribhuvanajanani praarthanaa tvayyapaarthaa
paalyante'bhyarthanaayaam bhagavati shishavah' kinnvananyaa jananyaa.
tattubhyam syaannamasyetyavanata- vibudhaahlaadiveekshaavisargaam
durgaam deveem prapadye sharanamahamasheshaapa- dunmoolanaaya.
etam santah' pat'hantu stavamakhilavipa- jjaalatoolaanalaabham
hri'nmohadhvaanta- bhaanupratimamakhila- sankalpakalpadrukalpam.
daurgam daurgatyaghoraatapatuhina- karaprakhyamamhogajendra-
shreneepanchaasyadeshyam vipulabhayadakaalaa- hitaarkshyaprabhaavam.
Parvati Pranati Stotram
bhuvanakelikalaarasike shive jhat'iti jhanjhanajhankri'tanoopoore. dhvanimayam bhavabeejamanashvaram jagadidam tava shabdamayam vapuh'. vividhachitrav....
Click here to know more..Kamakshi Ashtakam
shreekaancheepuravaasineem bhagavateem shreechakramadhye sthitaam kalyaaneem kamaneeyachaarumakut'aam kausumbhavastraanvitaam.....
Click here to know more..We feel helpless because we have dismissed God from our common affairs