Durga Pushpanjali Stotram

भगवति भगवत्पदपङ्कजं भ्रमरभूतसुरासुरसेवितम् ।
सुजनमानसहंसपरिस्तुतं कमलयाऽमलया निभृतं भजे ॥

ते उभे अभिवन्देऽहं विघ्नेशकुलदैवते ।
नरनागाननस्त्वेको नरसिंह नमोऽस्तुते ॥

हरिगुरुपदपद्मं शुद्धपद्मेऽनुरागाद्-
विगतपरमभागे सन्निधायादरेण ।
तदनुचरि करोमि प्रीतये भक्तिभाजां
भगवति पदपद्मे पद्यपुष्पाञ्जलिं ते ॥

केनैते रचिताः कुतो न निहिताः शुम्भादयो दुर्मदाः
केनैते तव पालिता इति हि तत् प्रश्ने किमाचक्ष्महे ।
ब्रह्माद्या अपि शंकिताः स्वविषये यस्याः प्रसादावधि
प्रीता सा महिषासुरप्रमथिनी च्छिन्द्यादवद्यानि मे ॥

पातु श्रीस्तु चतुर्भुजा किमु चतुर्बाहोर्महौजान्भुजान्
धत्तेऽष्टादशधा हि कारणगुणाः कार्ये गुणारम्भकाः ।
सत्यं दिक्पतिदन्तिसंख्यभुजभृच्छम्भुः स्वय्म्भूः स्वयं
धामैकप्रतिपत्तये किमथवा पातुं दशाष्टौ दिशः ॥

प्रीत्याऽष्टादशसंमितेषु युगपद्द्वीपेषु दातुं वरान्
त्रातुं वा भयतो बिभर्षि भगवत्यष्टादशैतान् भुजान् ।
यद्वाऽष्टादशधा भुजांस्तु बिभृतः काली सरस्वत्युभे
मीलित्वैकमिहानयोः प्रथयितुं सा त्वं रमे रक्ष माम् ॥

स्तुतिमितस्तिमितः सुसमाधिना नियमतोऽयमतोऽनुदिनं पठेत् ।
परमया रमयापि निषेव्यते परिजनोऽरिजनोऽपि च तं भजेत् ॥

रमयति किल कर्षस्तेषु चित्तं नराणामवरजवरयस्माद्रामकृष्णः कवीनाम् ।
अकृतसुकृतिगम्यं रम्यपद्यैकहर्म्यं स्तवनमवनहेतुं प्रीतये विश्वमातुः ॥

इन्दुरम्यो मुहुर्बिन्दुरम्यो मुहुर्बिन्दुरम्यो यतः साऽनवद्यं स्मृतः ।
श्रीपतेः सूनूना कारितो योऽधुना विश्वमातुः पदे पद्यपुष्पाञ्जलिः ॥

bhagavati bhagavatpadapankajam' bhramarabhootasuraasurasevitam .
sujanamaanasaham'saparistutam' kamalayaa'malayaa nibhri'tam' bhaje ..

te ubhe abhivande'ham' vighneshakuladaivate .
naranaagaananastveko narasim'ha namo'stute ..

harigurupadapadmam' shuddhapadme'nuraagaad-
vigataparamabhaage sannidhaayaadarena .
tadanuchari karomi preetaye bhaktibhaajaam'
bhagavati padapadme padyapushpaanjalim' te ..

kenaite rachitaah' kuto na nihitaah' shumbhaadayo durmadaah'
kenaite tava paalitaa iti hi tat prashne kimaachakshmahe .
brahmaadyaa api shankitaah' svavishaye yasyaah' prasaadaavadhi
preetaa saa mahishaasurapramathinee chchhindyaadavadyaani me ..

paatu shreestu chaturbhujaa kimu chaturbaahormahaujaanbhujaan
dhatte'sht'aadashadhaa hi kaaranagunaah' kaarye gunaarambhakaah' .
satyam' dikpatidantisankhyabhujabhri'chchhambhuh' svaymbhooh' svayam'
dhaamaikapratipattaye kimathavaa paatum' dashaasht'au dishah' ..

preetyaa'sht'aadashasam'miteshu yugapaddveepeshu daatum' varaan
traatum' vaa bhayato bibharshi bhagavatyasht'aadashaitaan bhujaan .
yadvaa'sht'aadashadhaa bhujaam'stu bibhri'tah' kaalee sarasvatyubhe
meelitvaikamihaanayoh' prathayitum' saa tvam' rame raksha maam ..

stutimitastimitah' susamaadhinaa niyamato'yamato'nudinam' pat'het .
paramayaa ramayaapi nishevyate parijano'rijano'pi cha tam' bhajet ..

ramayati kila karshasteshu chittam' naraanaamavarajavarayasmaadraamakri'shnah' kaveenaam .
akri'tasukri'tigamyam' ramyapadyaikaharmyam' stavanamavanahetum' preetaye vishvamaatuh' ..

induramyo muhurbinduramyo muhurbinduramyo yatah' saa'navadyam' smri'tah' .
shreepateh' soonoonaa kaarito yo'dhunaa vishvamaatuh' pade padyapushpaanjalih' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

75.6K
1.1K

Comments English

ukhd5
Very happy to note the good work you are doing for Veda Pathashalas and Goshalas 🙏 -aarthi selvam

Fantastic! 🎉🌟👏 -User_se91ec

My favorite stotram -Ganesh Rao

Thanks preserving and sharing our rich heritage! 👏🏽🌺 -Saurav Garg

My day starts with Vedadhara🌺🌺 -Priyansh Rai

Read more comments

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |