नर्मदा कवच

ॐ लोकसाक्षि जगन्नाथ संसारार्णवतारणम् ।
नर्मदाकवचं ब्रूहि सर्वसिद्धिकरं सदा ॥

श्रीशिव उवाच -
साधु ते प्रभुतायै त्वां त्रिषु लोकेषु दुर्लभम् ।
नर्मदाकवचं देवि ! सर्वरक्षाकरं परम् ॥

नर्मदाकवचस्यास्य महेशस्तु ऋषिस्मृतः ।
छन्दो विराट् सुविज्ञेयो विनियोगश्चतुर्विधे ॥

ॐ अस्य श्रीनर्मदाकवचस्य महेश्वर-ऋषिः ।
विराट्-छन्दः । नर्मदा देवता । ह्राँ बीजम् ।
नमः शक्तिः । नर्मदायै कीलकम् ।
मोक्षार्थे जपे विनियोगः ॥

अथ करन्यासः -
ॐ ह्राम् अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैम् अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥

अथ हृदयादिन्यासः -
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट ।
ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः ॥

अथ ध्यानम् -
ॐ नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमस्ते नर्मद देवि त्राहि मां भवसागरात् ॥

आदौ ब्रह्माण्डखण्डे त्रिभुवनविवरे कल्पदा सा कुमारी
मध्याह्ने शुद्धरेवा वहति सुरनदी वेदकण्ठोपकण्ठैः ।
श्रीकण्ठे कन्यारूपा ललितशिवजटाशङ्करी ब्रह्मशान्तिः
सा देवी वेदगङ्गा ऋषिकुलतरिणी नर्मदा मां पुनातु ॥

इति ध्यात्वाऽष्टोत्तरशतवारं मूलमन्त्रं जपेत् ।
ॐ ह्रां ह्रीं ह्रूँ ह्रैं ह्रौं ह्रः नर्मदायै नमः इति मन्त्रः ।
अथ नर्मदागायत्री -
ॐ रुद्रदेहायै विद्महे मेकलकन्यकायै धीमहि ।
तन्नो रेवा प्रचोदयात् ॥

ॐ नर्मदाय नमः साहम् ।
इति मन्त्रः । ॐ ह्रीं श्रीं नर्मदायै स्वाहा ॥

अथ कवचम् -
ॐ पूर्वे तु नर्मदा पातु आग्नेयां गिरिकन्यका ।
दक्षिणे चन्द्रतनया नैरृत्यां मेकलात्मजा ॥

रेवा तु पश्चिमे पातु वायव्ये हरवल्लभा ।
उत्तरे मेरुतनया ईशान्ये चतुरङ्गिणी ॥

ऊर्ध्वं सोमोद्भवा पातु अधो गिरिवरात्मजा ।
गिरिजा पातु मे शिरसि मस्तके शैलवासिनी ॥

ऊर्ध्वगा नासिकां पातु भृकुटी जलवाहिनी ।
कर्णयोः कामदा पातु कपाले चामरेश्वरी ॥

नेत्रे मन्दाकिनी रक्षेत् पवित्रा चाधरोष्टके ।
दशनान् केशवी रक्षेत् जिह्वां मे वाग्विलासिनी ॥

चिबूके पङ्कजाक्षी च घण्टिका धनवर्धिनी ।
पुत्रदा बाहुमूले च ईश्वरी बाहुयुग्मके ॥

अङ्गुलीः कामदा पातु चोदरे जगदम्बिका ।
हृदयं च महालक्ष्मी कटितटे वराश्रमा ॥

मोहिनी जङ्घयोः पातु जठरे च उरःस्थले ।
सहजा पादयोः पातु मन्दला पादपृष्ठके ॥

धाराधरी धनं रक्षेत् पशून् मे भुवनेश्वरी ।
बुद्धि मे मदना पातु मनस्विनी मनो मम ॥

अभर्णे अम्बिका पातु वस्तिं मे जगदीश्चरी ।
वाचां मे कौतकी रक्षेत् कौमारी च कुमारके ॥

जले श्रीयन्त्रणे पातु मन्त्रणे मनमोहिनी ।
तन्त्रणे कुरुगर्भां च मोहने मदनावली ॥

स्तम्भे वै स्तम्भिनी रक्षेद्विसृष्टा सृष्टिगामिनी ।
श्रेष्ठा चौरे सदा रक्षेत् विद्वेषे वृष्टिधारिणी ॥

राजद्वारे महामाया मोहिनी शत्रुसङ्गमे ।
क्षोभणी पातु सङ्ग्रामे उद्भटे भटमर्दिनी ॥

मोहिनी मदने पातु क्रीडायां च विलासिनी ।
शयने पातु बिम्बोष्ठी निद्रायां जगवन्दिता ॥

पूजायां सततं रक्षेत् बलावद् ब्रह्मचारिणी ।
विद्यायां शारदा पातु वार्तायां च कुलेश्वरी ॥

श्रियं मे श्रीधरी पातु दिशायां विदिशा तथा ।
सर्वदा सर्वभावेन रक्षेद्वै परमेश्वरी ॥

इतीदं कवचं गुह्यं कस्यचिन्न प्रकाशितम् ।
सम्प्रत्येव मया प्रोक्तं नर्मदाकवचं यदि ॥

ये पठन्ति महाप्राज्ञास्त्रिकालं नर्मदातटे ।
ते लभन्ते परं स्थानं यत् सुरैरपि दुर्लभम् ॥

गुह्याद् गुह्यतरं देवि रेवायाः कवचं शुभम् ।
धनदं मोक्षदं ज्ञानं सबुद्धिमचलां श्रियम् ॥

महापुण्यात्मका लोके भवन्ति कवचात्मके ।
एकादश्यां निराहारो ब्रतस्थो नर्मदातटे ॥

सायाह्ने योगसिद्धिः स्यात् मनः सृष्टार्धरात्रके ।
सप्तावृत्तिं पठेद्विदान् ज्ञानोदयं समालभेत् ॥

भौमार्के रविवारे तु अर्धरात्रे चतुष्पथे ।
सप्तावृत्तिं पठेद् देवि स लभेद् बलकामकम् ॥

प्रभाते ज्ञानसम्पत्ति मध्याह्ने शत्रुसङ्कटे ।
शतावृत्तिविशेषेण मासमेकं च लभ्यते ॥

शत्रुभीते राजभङ्गे अश्वत्थे नर्मदातटे ।
सहस्त्रावृत्तिपाठेन संस्थितिर्वै भविष्यति ॥

नान्या देवि नान्या देवि नान्या देवि महीतले ।
न नर्मदासमा पुण्या वसुधायां वरानने ॥

यं यं वाञ्छयति कामं यः पठेत् कवचं शुभम् ।
तं तं प्राप्नोति वै सर्वं नर्मदायाः प्रसादतः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |