सर्वतीर्थमयी स्वर्गे सुरासुरविवन्दिता। पापं हरतु मे गङ्गा पुण्या स्वर्गापवर्गदा। कलिन्दशैलजा सिद्धिबुद्धिशक्तिप्रदायिनी। यमुना हरतात् पापं सर्वदा सर्वमङ्गला।
सर्वतीर्थमयी स्वर्गे सुरासुरविवन्दिता।
पापं हरतु मे गङ्गा पुण्या स्वर्गापवर्गदा।
कलिन्दशैलजा सिद्धिबुद्धिशक्तिप्रदायिनी।
यमुना हरतात् पापं सर्वदा सर्वमङ्गला।
सर्वार्तिनाशिनी नित्यम् आयुरारोग्यवर्धिनी।
गोदावरी च हरतात् पाप्मानं मे शिवप्रदा।
वरप्रदायिनी तीर्थमुख्या सम्पत्प्रवर्धिनी।
सरस्वती च हरतु पापं मे शाश्वती सदा।
पीयूषधारया नित्यम् आर्तिनाशनतत्परा।
नर्मदा हरतात् पापं पुण्यकर्मफलप्रदा।
भुवनत्रयकल्याणकारिणी चित्तरञ्जिनी।
सिन्धुर्हरतु पाप्मानं मम क्षिप्रं शिवाऽऽवहा।
अगस्त्यकुम्भसम्भूता पुराणेषु विवर्णिता।
पापं हरतु कावेरी पुण्यश्लोककरी सदा।
त्रिसन्ध्यं यः पठेद्भक्त्या श्लोकसप्तकमुत्तमम्।
तस्य प्रणश्यते पापं पुण्यं वर्धति सर्वदा।
विष्णु अष्टोत्तर शतनामावली
ॐ विष्णवे नमः, ॐ जिष्णवे नमः, ॐ वषट्काराय नमः, ॐ देवदेवाय नमः, ॐ वृषाकपये नमः, ॐ दामोदराय नमः, ॐ दीनबन्धवे नमः, ॐ आदिदेवाय नमः
Click here to know more..शंकर पंच रत्न स्तोत्र
शिवांशं त्रयीमार्गगामिप्रियं तं कलिघ्नं तपोराशियुक्तं भवन्तम्। परं पुण्यशीलं पवित्रीकृताङ्गं भजे शङ्कराचार्यमाचार्यरत्नम्। करे दण्डमेकं दधानं विशुद्धं सुरैर्ब्रह्मविष्ण्वादिभिर्ध्यानगम्यम्। सुसूक्ष्मं वरं वेदतत्त्वज्ञमीशं भजे शङ्कराचार्यमाचार्यरत्नम्। रवी
Click here to know more..श्रीहरि के अवतार की बातें