मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च।
ज्ञानप्रवाहा विमलादिगङ्गा
सा काशिकाऽहं निजबोधरूपा।
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम्।
सच्चित्सुखैका परमात्मरूपा
सा काशिकाऽहं निजबोधरूपा।
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम्।
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाऽहं निजबोधरूपा।
काश्यां हि काशते काशी काशी सर्वप्रकाशिका।
सा काशी विदिता येन तेन प्राप्ता हि काशिका।
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा
भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः।
विश्वेशोऽयं तुरीयं सकलजनमनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति।
दंडपाणि स्तोत्र
चण्डपापहर- पादसेवनं गण्डशोभिवर- कुण्डलद्वयम्। दण्डिताखिल- सुरारिमण्डलं दण्डपाणिमनिशं विभावये। कालकालतनुजं कृपालयं बालचन्द्रविलसज्-जटाधरम्। चेलधूतशिशु- वासरेश्वरं दण्डपाणिमनिशं विभावये। तारकेश- सदृशाननोज्ज्वलं तारकारिमखिलार्थदं जवात्। तारकं निरवधेर्भवाम्बु
Click here to know more..हनुमान द्वादश नाम स्तोत्र
हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः| रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः| उदधिक्रमणश्चैव सीताशोकविनाशकः| लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा|
Click here to know more..शक्ति सम्पत्ति और प्रगति मांगकर प्रार्थना