Lakshmi Lahari Stotram

समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा-
मपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः।
ह्रिया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि।
समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि।
यमासाद्योन्माद्यद्द्विपनियुतगण्डस्थलगलन्-
मदक्लिन्नद्वारो भवति सुखसारो नरपतिः।
उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः।
सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति।
समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया।
अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः।
उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहरन्-
नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु।
नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-
कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः।
लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरणश्-
चिरं चेतश्चारी मम भवतु वारीशदुहितुः।
प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः।
नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते।
प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये
शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु।
स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरैर्-
निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः।
अमन्दं स्यन्दन्ते वदनकमलादत्य कृतिनो
विविक्तौ वै कल्पाः सततमविकल्पा नवगिरः।
शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ
विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटाम्-
अदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम्।
स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु।
यया पातं पातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम्।
हरन्तो निःशङ्कं हिमकरकलानां रुचिरतां
किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम्।
विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा
ममान्तःसन्तापं तव चरणशोणाम्बुजनखाः।
मिषान्माणिक्यानां विगलितनिमेषं निमिषता-
ममन्दं सौन्दर्य तव चरणयोरम्बुधिसुते।
पदालङ्काराणां जयति कलनिक्वाणनपटुर्-
उदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः।
मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया
जटालं ते जङ्घायुगलमघभङ्गाय भवतु।
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां
दृशां माला नीराजनमिव विधत्ते मुररिपोः।
हरद्गर्वं सर्वं करिपतिकराणां मृदुतया
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम्।
लसज्जानुज्योत्स्ना तरणिपरिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम्।
कलक्वाणां काञ्चीं मणिगणजटालामधिवहन्-
वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम्।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः।
जगन्मिथ्याभूतं मम निगदतां वेदवचसाम्-
अभिप्रायो नाद्यावधि हृदयमध्याविशदयम्।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे।
अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहैर्-
निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि।
असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः।
निदानं श‍ृङ्गांरप्रकरमकरन्दस्य कमले
महानेवालम्बो हरिनयनरोलम्बवरयोः।
निधानं शोभानां निधनमनुतापस्य जगतो
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम्।
गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक्।
पदं यावन्नयस्यत्यहह विनिमग्नैव सहसा
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः।
कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम्।
त्रिलोकीलावण्याहरणनवलीलानिपुणयोर्-
ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः।
हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां
दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम्।
तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले
मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु।
अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषाम्भोनिधिसहजसंवासभवने।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ्ग मन्निस्तारस्मृतिरपि च कोणे निवसतु।
मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः।
लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः
श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः।
अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम्।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ
गुणोत्कर्षाधानं प्रथितमुपमानं समजनि।
अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां
रसज्ञामज्ञानां क इव कमले मन्थरयतु।
त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः।
समाहारः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवभवसन्तापसरणेः।
प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु।
अलङ्कुर्वाणानां मणिगणघृणीनां लवणिमा
यदीयाभिर्भाभिर्भजति महिमानं लघुरपि।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्-
तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम्।
तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं
तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम्।
हरिः कम्बुं चुम्बत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति।
अभूदप्रत्यूहः सकलहरिदुल्लासनविधिर्-
विलीनो लोकानां स हि नयनतापोऽपि कमले।
तवास्मिन्पीयूषं किरति वदने रम्यवदने
कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः।
मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम्।
इयं ज्योत्स्ना कापि स्रवदमृतसंदोहसरसा
ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु।
कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि
च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम्।
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम्।
कपोले ते दोलायितललितलोलालकवृते
विमुक्ता धम्मिल्लादभिलसति मुक्तावलिरियम्।
स्वकीयानां बन्दीकृतमसहमानैरिव बलान्-
निबध्योर्ध्वं कृष्टा तिमिरनिकुरम्बैर्विधुकला।
प्रसादो यस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पज्जोत्स्नाभिश्चरणतलपीठार्चितविधिः।
दृगम्भोजं तत्ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय कथमीयादिह तुलाम्।
दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा
दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा।
दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु।
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणौघप्रणयिनी।
रवैर्दीनां लीनामनिशमवधानातिशयिनी
ममाप्येतां वाचं जलधितनये गोचरयताम्।
प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेदं मे विघटयतु ताटङ्कयुगलम्।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां
जगत्पायं पायं स्वपिति निरपायं तव पतिः।
निवासो मुक्तानां निबिडतरनीलाम्बुदनिभस्-
तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम्।
भृशं यस्मिन्कालागरुबहुलसौरभ्यनिवहैः
पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः।
विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ
करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः।
निषिञ्चन्तौ मुक्तामणिगणजयैस्त्वां जलकणैर्-
नमस्यामो दामोदरगृहिणी दारिद्र्यदलिताः।
अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे
लुठन्तं बालं मामविरलगलद्बाष्पजटिलम्।
सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा।
रमे पद्मे लक्ष्मि प्रणतजनकल्पद्रुमलते
सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम्

samunmeelanneelaambujanikaraneeraajitaruchaa-
mapaangaanaam bhangairamri'talahareeshrenimasri'naih'.
hriyaa heenam deenam bhri'shamudaraleenam karunayaa
harishyaamaa saa maamavatu jad'asaamaajikamapi.
samunmeelatvantah'karanakarunodgaarachaturah'
karipraanatraanapranayini dri'gantastava mayi.
yamaasaadyonmaadyaddvipaniyutagand'asthalagalan-
madaklinnadvaaro bhavati sukhasaaro narapatih'.
urasyasya bhrashyatkabarabharaniryatsumanasah'
patanti svarbaalaah' smarasharaparaadheenamanasah'.
suraastam gaayanti sphuritatanugangaadharamukhaa-
stavaayam dri'kpaato yadupari kri'paato vilasati.
sameepe sangeetasvaramadhurabhangee mri'gadri'shaam
vidoore daanaandhadviradakalabhoddaamaninadah'.
bahirdvaare teshaam bhavati hayaheshaakalakalo
dri'geshaa te yeshaamupari kamale devi sadayaa.
aganyairindraadyairapi paramapunyaih' parichito
jagajjanmasthaanapralayarachanaashilpanipunah'.
udanchatpeeyooshaambudhilaharileelaamanuharan-
napaangaste'mandam mama kalushavri'ndam dalayatu.
namanmaulishrenitripuraparipanthipratilasat-
kapardavyaavri'ttisphuritaphaniphootkaarachakitah'.
lasatphullaambhojamradimaharanah' ko'pi charanash-
chiram chetashchaaree mama bhavatu vaareeshaduhituh'.
pravaalaanaam deekshaagururapi cha laakshaarunaruchaam
niyantree bandhookadyutinikarabandhookri'tipat'uh'.
nri'naamantardhvaantam nibid'amapahartum tava kila
prabhaatashreereshaa charanaruchiveshaa vijayate.
prabhaatapronmeelatkamalavanasanchaarasamaye
shikhaah' kinjalkaanaam vidadhati rujam yatra mri'dulaah'.
tadetanmaataste charanamarunashlaaghyakarunam
kat'horaa madvaanee kathamiyamidaaneem pravishatu.
smitajyotsnaamajjaddvijamanimayookhaamri'tajharair-
nishinchanteem vishvam tava vimalamoortim smarati yah'.
amandam syandante vadanakamalaadatya kri'tino
viviktau vai kalpaah' satatamavikalpaa navagirah'.
sharau maayaabeejau himakarakalaakraantashirasau
vidhaayordhvam bindum sphuritamiti beejam jaladhije.
japedyah' svachchhandam sa hi punaramandam gajaghat'aam-
adabhraamyadbhri'ngairmukharayati veshmaani vidushaam.
smaro naamam naamam trijagadabhiraamam tava padam
prapede siddhim yaam kathamiva narastaam kathayatu.
yayaa paatam paatam padakamalayoh' parvatacharo
haro haa roshaardraamanunayati shailendratanayaam.
haranto nih'shankam himakarakalaanaam ruchirataam
kirantah' svachchhandam kiranamayapeeyooshanikaram.
vilumpantu praud'haa harihri'dayahaaraah' priyatamaa
mamaantah'santaapam tava charanashonaambujanakhaah'.
mishaanmaanikyaanaam vigalitanimesham nimishataa-
mamandam saundarya tava charanayorambudhisute.
padaalankaaraanaam jayati kalanikvaananapat'ur-
udanchannuddaamah' stutivachanaleelaakalakalah'.
manijyotsnaajaalairnijatanuruchaam maamsalatayaa
jat'aalam te janghaayugalamaghabhangaaya bhavatu.
bhramantee yanmadhye daradalitashonaambujaruchaam
dri'shaam maalaa neeraajanamiva vidhatte muraripoh'.
haradgarvam sarvam karipatikaraanaam mri'dutayaa
bhri'sham bhaabhirdambham kanakamayarambhaavaniruhaam.
lasajjaanujyotsnaa taraniparinaddham jaladhije
tavorudvandvam nah' shlathayatu bhavorujvarabhayam.
kalakvaanaam kaancheem maniganajat'aalaamadhivahan-
vasaanah' kausumbham vasanamasanam kaustubharuchaam.
munivraataih' praatah' shuchivachanajaatairatinutam
nitambaste bimbam hasati navamambaambaramaneh'.
jaganmithyaabhootam mama nigadataam vedavachasaam-
abhipraayo naadyaavadhi hri'dayamadhyaavishadayam.
idaaneem vishveshaam janakamudaram te vimri'shato
visandeham cheto'jani garud'aketoh' priyatame.
analpairvaadeendrairaganitamahaayuktinivahair-
nirastaa vistaaram kvachidakalayantee tanumapi.
asatkhyaativyaakhyaadhikachaturimaakhyaatamahimaa
valagne lagneyam sugatamatasiddhaantasaranih'.
nidaanam shri'ngaamraprakaramakarandasya kamale
mahaanevaalambo harinayanarolambavarayoh'.
nidhaanam shobhaanaam nidhanamanutaapasya jagato
javenaabheetim me dishatu tava naabheesarasijam.
gabheeraamudvelaam prathamarasakallolamilitaam
vigaad'hum te naabheevimalasaraseem gaurmama manaak.
padam yaavannayasyatyahaha vinimagnaiva sahasaa
nahi kshemam soote gurumahimabhooteshvavinayah'.
kuchau te dugdhaambhonidhikulashikhaamand'anamane
harete saubhaagyam yadi suragireshchitramiha kim.
trilokeelaavanyaaharananavaleelaanipunayor-
yayordatte bhooyah' karamakhilanaatho madhuripuh'.
harakrodhatrasyanmadananavadurgadvayatulaam
dadhatkokadvandvadyutidamanadeekshaadhigurutaam.
tavaitadvakshojadvitayamaravindaakshamahile
mama svaantadhvaantam kimapi cha nitaantam gamayatu.
anekabrahmaand'asthitiniyamaleelaavilasite
dayaapeeyooshaambhonidhisahajasamvaasabhavane.
vidhoshchittaayaame hri'dayakamale te tu kamale
manaanga mannistaarasmri'tirapi cha kone nivasatu.
mri'naaleenaam leelaah' sahajalavanimnaa laghayataam
chaturnaam saubhaagyam tava janani doshnaam vadatu kah'.
lut'hanti svachchhandam marakatashilaamaamsalaruchah'
shruteenaam spardhaam ye dadhata iva kant'he madhuripoh'.
alabhyam saurabhyam kavikulanamasyaa ruchirataa
tathaapi tvaddhaste nivasadaravindam vikasitam.
kalaape kaavyaanaam prakri'tikamaneeyastutividhau
gunotkarshaadhaanam prathitamupamaanam samajani.
analpam jalpantu pratihatadhiyah' pallavatulaam
rasajnyaamajnyaanaam ka iva kamale mantharayatu.
trapantu shreebhikshaavitaranavasheebhootajagataam
karaanaam saubhaagyam tava tulayitum tungarasanaah'.
samaahaarah' shreenaam virachitavihaaro haridri'shaam
pareehaaro bhaktaprabhavabhavasantaapasaraneh'.
prahaarah' sarvaasaamapi cha vipadaam vishnudayite
mamoddhaaropaayam tava sapadi haaro vimri'shatu.
alankurvaanaanaam maniganaghri'neenaam lavanimaa
yadeeyaabhirbhaabhirbhajati mahimaanam laghurapi.
suparvashreneenaam janitaparasaubhaagyavibhavaas-
tavaangulyastaa me dadatu harivaame'bhilashitam.
tapastepe teevram kimapi paritapya pratidinam
tava greevaalakshmeelavaparichayaadaaptavibhavam.
harih' kambum chumbatyatha vahati paanau kimadhikam
vadaamastatraayam pranayavashato'syai spri'hayati.
abhoodapratyoohah' sakalaharidullaasanavidhir-
vileeno lokaanaam sa hi nayanataapo'pi kamale.
tavaasminpeeyoosham kirati vadane ramyavadane
kuto hetoshchetovidhurayamudeti sma jaladheh'.
mukhaambhoje mandasmitamadhurakaantyaa vikasataam
dvijaanaam te heeraavalivihitaneeraajanaruchaam.
iyam jyotsnaa kaapi sravadamri'tasandohasarasaa
mamodyaddaaridryajvaratarunataapam tirayatu.
kulaih' kastooreenaam bhri'shamanishamaashaasyamapi
cha prabhaatapronmeelannalinanivahairashrutacharam.
vahantah' saurabhyam mri'dugativilaasaa mama shivam
tava shvaasaa naasaaput'avihitavaasaa vidadhataam.
kapole te dolaayitalalitalolaalakavri'te
vimuktaa dhammillaadabhilasati muktaavaliriyam.
svakeeyaanaam bandeekri'tamasahamaanairiva balaan-
nibadhyordhvam kri'sht'aa timiranikurambairvidhukalaa.
prasaado yasyaayam namadamitageervaanamukut'a-
prasarpajjotsnaabhishcharanatalapeet'haarchitavidhih'.
dri'gambhojam tatte gatihasitamattebhagamane
vane leenairdeenaih' kathaya kathameeyaadiha tulaam.
duraapaa durvri'ttairduritadamane daaranabharaa
dayaardraa deenaanaamupari daladindeevaranibhaa.
dahantee daaridryadrumakulamudaaradravinadaa
tvadeeyaa dri'sht'irme janani duradri'sht'am dalayatu.
tava shrotre phullotpalasakalasaubhaagyajayinee
sadaiva shreenaaraayanagunaganaughapranayinee.
ravairdeenaam leenaamanishamavadhaanaatishayinee
mamaapyetaam vaacham jaladhitanaye gocharayataam.
prabhaajaalaih' praabhaatikadinakaraabhaapanayanam
tavedam khedam me vighat'ayatu taat'ankayugalam.
mahimnaa yasyaayam pralayasamaye'pi kratubhujaam
jagatpaayam paayam svapiti nirapaayam tava patih'.
nivaaso muktaanaam nibid'ataraneelaambudanibhas-
tavaayam dhammillo vimalayatu mallochanayugam.
bhri'sham yasminkaalaagarubahulasaurabhyanivahaih'
patanti shreebhikshaarthina iva madaandhaa madhulihah'.
vilagnau te paarshvadvayaparisare mattakarinau
karonneetairanchanmanikalashamugdhaasyagalitaih'.
nishinchantau muktaamaniganajayaistvaam jalakanair-
namasyaamo daamodaragri'hinee daaridryadalitaah'.
aye maatarlakshmi tvadarunapadaambhojanikat'e
lut'hantam baalam maamaviralagaladbaashpajat'ilam.
sudhaasekasnigdhairatimasri'namugdhaih' karatalaih'
spri'shantee maa rodeeriti vada samaashvaasyasi kadaa.
rame padme lakshmi pranatajanakalpadrumalate
sudhaambhodheh' putri tridashanikaropaastacharane.
pare nityam maatargunamayi parabrahmamahile
jagannaathasyaakarnaya mri'dulavarnaavalimimaam

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |