Hiranmayee Stotram

क्षीरसिन्धुसुतां देवीं कोट्यादित्यसमप्रभाम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
वरदां धनदां नन्द्यां प्रकाशत्कनकस्रजाम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
आद्यन्तरहितां नित्यां श्रीहरेरुरसि स्थिताम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
पद्मासनसमासीनां पद्मनाभसधर्मिणीम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
देविदानवगन्धर्वसेवितां सेवकाश्रयाम्|
हिरण्मयीं नमस्यामि लक्ष्मीं मन्मातरं श्रियम्|
हिरण्मय्या नुतिं नित्यं यः पठत्यथ यत्नतः|
प्राप्नोति प्रभुतां प्रीतिं धनं मानं जनो ध्रुवम्|

ksheerasindhusutaam deveem kot'yaadityasamaprabhaam|
hiranmayeem namasyaami lakshmeem manmaataram shriyam|
varadaam dhanadaam nandyaam prakaashatkanakasrajaam|
hiranmayeem namasyaami lakshmeem manmaataram shriyam|
aadyantarahitaam nityaam shreeharerurasi sthitaam|
hiranmayeem namasyaami lakshmeem manmaataram shriyam|
padmaasanasamaaseenaam padmanaabhasadharmineem|
hiranmayeem namasyaami lakshmeem manmaataram shriyam|
devidaanavagandharvasevitaam sevakaashrayaam|
hiranmayeem namasyaami lakshmeem manmaataram shriyam|
hiranmayyaa nutim nityam yah' pat'hatyatha yatnatah'|
praapnoti prabhutaam preetim dhanam maanam jano dhruvam|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |