Bhuvaneshwari Panchakam

प्रातः स्मरामि भुवनासुविशालभालं
माणिक्यमौलिलसितं सुसुधांशुखण्दम्।
मन्दस्मितं सुमधुरं करुणाकटाक्षं
ताम्बूलपूरितमुखं श्रुतिकुन्दले च।
प्रातः स्मरामि भुवनागलशोभिमालां
वक्षःश्रियं ललिततुङ्गपयोधरालीम्।
संविद्घटञ्च दधतीं कमलं कराभ्यां
कञ्जासनां भगवतीं भुवनेश्वरीं ताम्।
प्रातः स्मरामि भुवनापदपारिजातं
रत्नौघनिर्मितघटे घटितास्पदञ्च।
योगञ्च भोगममितं निजसेवकेभ्यो
वाञ्चाऽधिकं किलददानमनन्तपारम्।
प्रातः स्तुवे भुवनपालनकेलिलोलां
ब्रह्मेन्द्रदेवगण- वन्दितपादपीठम्।
बालार्कबिम्बसम- शोणितशोभिताङ्गीं
बिन्द्वात्मिकां कलितकामकलाविलासाम्।
प्रातर्भजामि भुवने तव नाम रूपं
भक्तार्तिनाशनपरं परमामृतञ्च।
ह्रीङ्कारमन्त्रमननी जननी भवानी
भद्रा विभा भयहरी भुवनेश्वरीति।
यः श्लोकपञ्चकमिदं स्मरति प्रभाते
भूतिप्रदं भयहरं भुवनाम्बिकायाः।
तस्मै ददाति भुवना सुतरां प्रसन्ना
सिद्धं मनोः स्वपदपद्मसमाश्रयञ्च।

praatah' smaraami bhuvanaasuvishaalabhaalam
maanikyamaulilasitam susudhaamshukhandam.
mandasmitam sumadhuram karunaakat'aaksham
taamboolapooritamukham shrutikundale cha.
praatah' smaraami bhuvanaagalashobhimaalaam
vakshah'shriyam lalitatungapayodharaaleem.
samvidghat'ancha dadhateem kamalam karaabhyaam
kanjaasanaam bhagavateem bhuvaneshvareem taam.
praatah' smaraami bhuvanaapadapaarijaatam
ratnaughanirmitaghat'e ghat'itaaspadancha.
yogancha bhogamamitam nijasevakebhyo
vaanchaa'dhikam kiladadaanamanantapaaram.
praatah' stuve bhuvanapaalanakelilolaam
brahmendradevagana- vanditapaadapeet'ham.
baalaarkabimbasama- shonitashobhitaangeem
bindvaatmikaam kalitakaamakalaavilaasaam.
praatarbhajaami bhuvane tava naama roopam
bhaktaartinaashanaparam paramaamri'tancha.
hreenkaaramantramananee jananee bhavaanee
bhadraa vibhaa bhayaharee bhuvaneshvareeti.
yah' shlokapanchakamidam smarati prabhaate
bhootipradam bhayaharam bhuvanaambikaayaah'.
tasmai dadaati bhuvanaa sutaraam prasannaa
siddham manoh' svapadapadmasamaashrayancha.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |