सहस्रनामसन्तुष्टां देविकां त्रिशतीप्रियाम्|
शतनामस्तुतिप्रीतां ललिताम्बां नमाम्यहम्|
चतुर्भुजां चिदाकारां चतुःषष्टिकलात्मिकाम्|
भक्तार्तिनाशिनीं नम्यां ललिताम्बां नमाम्यहम्|
कञ्जपत्रायताक्षीं तां कल्याणगुणशालिनीम्|
कारुण्यसागरां कान्तां ललिताम्बां नमाम्यहम्|
आदिरूपां महामायां शुद्धजाम्बूनदप्रभाम्|
सर्वेशनायिकां शुद्धां ललिताम्बां नमाम्यहम्|
भक्तकाम्यप्रदां भव्यां भण्डासुरवधोद्यताम्|
बन्धत्रयविमुक्तां च ललिताम्बां नमाम्यहम्|
भूतिप्रदां भुवन्यस्थां ब्राह्मणाद्यैर्नमस्कृताम्|
ब्रह्मादिभिः सर्जिताण्डां ललिताम्बां नमाम्यहम्|
रूप्यनिर्मितवक्षोज- भूषणामुन्नतस्तनाम्|
कृशकट्यन्वितां रम्यां ललिताम्बां नमाम्यहम्|
माहेश्वरीं मनोगम्यां ज्वालामालाविभूषिताम्|
नित्यानन्दां सदानन्दां ललिताम्बां नमाम्यहम्|
मञ्जुसम्भाषिणीं मेयां स्मितास्याममितप्रभाम्|
मन्त्राक्षरमयीं मायां ललिताम्बां नमाम्यहम्|
संसारसागरत्रात्रीं सुराभयविधायिनीम्|
राजराजेश्वरीं नित्यं ललिताम्बां नमाम्यहम्|
sahasranaamasantusht'aam devikaam trishateepriyaam|
shatanaamastutipreetaam lalitaambaam namaamyaham|
chaturbhujaam chidaakaaraam chatuh'shasht'ikalaatmikaam|
bhaktaartinaashineem namyaam lalitaambaam namaamyaham|
kanjapatraayataaksheem taam kalyaanagunashaalineem|
kaarunyasaagaraam kaantaam lalitaambaam namaamyaham|
aadiroopaam mahaamaayaam shuddhajaamboonadaprabhaam|
sarveshanaayikaam shuddhaam lalitaambaam namaamyaham|
bhaktakaamyapradaam bhavyaam bhand'aasuravadhodyataam|
bandhatrayavimuktaam cha lalitaambaam namaamyaham|
bhootipradaam bhuvanyasthaam braahmanaadyairnamaskri'taam|
brahmaadibhih' sarjitaand'aam lalitaambaam namaamyaham|
roopyanirmitavakshoja- bhooshanaamunnatastanaam|
kri'shakat'yanvitaam ramyaam lalitaambaam namaamyaham|
maaheshvareem manogamyaam jvaalaamaalaavibhooshitaam|
nityaanandaam sadaanandaam lalitaambaam namaamyaham|
manjusambhaashineem meyaam smitaasyaamamitaprabhaam|
mantraaksharamayeem maayaam lalitaambaam namaamyaham|
samsaarasaagaratraatreem suraabhayavidhaayineem|
raajaraajeshvareem nityam lalitaambaam namaamyaham|
Aparna Stotram
raktaamareemukut'amuktaaphala- prakarapri'ktaanghripankajayugaam vyaktaavadaanasri'ta- sooktaamri'taakalana- saktaamaseemasushamaam.....
Click here to know more..Sharada Bhujangam
सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रप....
Click here to know more..Where Is Ashoka Vatika Of Ramayana?
Ashoka Vatika is the garden where Ravana held Seetha Devi captive. Discover its location in Sri Lanka through this video....
Click here to know more..