कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम्।
एतावदेव जननि स्पृहणीमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य सुधया परया प्लुतस्य।
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः|
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत् प्रणतिं करोति|
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम्|
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयेऽपि|
ह्रीङ्कारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे|
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः|
हन्तु पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः|
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य|
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः।
किञ्च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां दधाति।
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्यैव भक्तिभरितं त्वयि बद्धतृष्णम्।
अन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु।
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव।
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-
मालोकय त्रिपुरसुन्दरि मां कदाचित्।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा।
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किन्नाम दुर्लभमिह त्रिपुराधिवासे।
मालाकिरीटमदवारणमाननीया
तान् सेवतेव सुमतीः स्वयमेव लक्ष्मीः।
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि।
मामेव मानरनिशं कलयन्तु नान्यम्।
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका।
लग्नं सदा भवतु मातरिदं तवार्थं
तेजःपरं बहुलकुङ्कुमपङ्कशोणम्।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम्।
ह्रीङ्कारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसम्भवादेः।
kalyaanavri'sht'ibhir-
ivaamri'tapooritaabhi-
rlakshmeesvayamvarana-
mangaladeepikaabhih'.
sevaabhiramba tava paadasarojamoole
naakaari kim manasi bhaagyavataam janaanaam.
etaavadeva janani spri'haneemaaste
tvadvandaneshu salilasthagite cha netre.
saannidhyamudyad-
arunaayutasodarasya
tvadvigrahasya sudhayaa parayaa plutasya.
eeshatvanaamakalushaah' kati vaa na santi
brahmaadayah' pratibhavam pralayaabhibhootaah'|
ekah' sa eva janani sthirasiddhiraaste
yah' paadayostava sakri't pranatim karoti|
labdhvaa sakri't tripurasundari taavakeenam
kaarunyakandalitakaantibharam kat'aaksham|
kandarpakot'isubhagaastvayi bhaktibhaajah'
sammohayanti taruneerbhuvanatraye'pi|
hreenkaarameva tava naama gri'nanti vedaa
maatastrikonanilaye tripure trinetre|
tvatsamsmri'tau yamabhat'aabhibhavam vihaaya
deevyanti nandanavane saha lokapaalaih'|
hantu puraamadhigalam paripeeyamaanah'
kroorah' katham na bhavitaa garalasya vegah'|
naashvaasanaaya yadi maataridam tavaardham
dehasya shashvadamri'taaplutasheetalasya|
sarvajnyataam sadasi vaakpat'utaam prasoote
devi tvadanghrisaraseeruhayoh' pranaamah'.
kincha sphuranmakut'am-
ujjvalamaatapatram
dve chaamare cha mahateem vasudhaam dadhaati.
kalpadrumairabhimata-
pratipaadaneshu
kaarunyavaaridhibhiramba bhavatkat'aakshaih'.
aalokaya tripurasundari maamanaatham
tvayyaiva bhaktibharitam tvayi baddhatri'shnam.
antetareshvapi manaamsi nidhaaya chaanye
bhaktim vahanti kila paamaradaivateshu.
tvaameva devi manasaa samanusmaraami
tvaameva naumi sharanam janani tvameva.
lakshyeshu satsvapi kat'aakshanireekshanaanaa-
maalokaya tripurasundari maam kadaachit.
noonam mayaa tu sadri'shah' karunaikapaatram
jaato janishyati jano na cha jaayate vaa.
hreem hreemiti pratidinam japataam tavaakhyaam
kinnaama durlabhamiha tripuraadhivaase.
maalaakireet'amada-
vaaranamaananeeyaa
taan sevateva sumateeh' svayameva lakshmeeh'.
sampatkaraani sakalendriyanandanaani
saamraajyadaananirataani saroruhaakshi.
tvadvandanaani duritaaharanodyataani.
maameva maanaranisham kalayantu naanyam.
kalpopasamhri'tishu kalpitataand'avasya
devasya khand'aparashoh' parabhairavasya.
paashaankushaikshava-
sharaasanapushpabaanaa
saa saakshinee vijayate tava moortirekaa.
lagnam sadaa bhavatu maataridam tavaartham
tejah'param bahulakunkumapankashonam.
bhaasvatkireet'amamri'ta-
amshukalaavatamsam
madhye trikonanilayam paramaamri'taardram.
hreenkaarameva tava naama tadeva roopam
tvannaama durlabhamiha tripure gri'nanti.
tvattejasaa parinatam viyadaadibhootam
saukhyam tanoti saraseeruhasambhavaadeh'.'.
Runa Mochana Ganesha Stuti
raktaangam raktavastram sitakusumaganaih' poojitam raktagandhaih' ksheeraabdhau ratnapeet'he surataruvimale ratnasimhaasanastham. dorbhih' paashaankus....
Click here to know more..Shiva Kuleera Ashtakam
tavaasyaaraaddhaarah' kati munivaraah' katyapi suraah' tapasyaa sannaahaih' suchiramamanovaakpathacharaih'. ameeshaam keshaamapyasulabhamamushmai pada....
Click here to know more..Who was Karna in his previous birth?
Who was Karna in his previous birth and Who was Arjuna in his previous birth?....
Click here to know more..