Rajarajeshwari Stotram

या त्रैलोक्यकुटुम्बिका वरसुधाधाराभि- सन्तर्पिणी
भूम्यादीन्द्रिय- चित्तचेतनपरा संविन्मयी शाश्वती।
ब्रह्मेन्द्राच्युत- वन्दितेशमहिषी विज्ञानदात्री सतां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
यां विद्येति वदन्ति शुद्धमतयो वाचां परां देवतां
षट्चक्रान्तनिवासिनीं कुलपथप्रोत्साह- संवर्धिनीम्।
श्रीचक्राङ्कितरूपिणीं सुरमणेर्वामाङ्क- संशोभिनीं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या सर्वेश्वरनायिकेति ललितेत्यानन्द- सीमेश्वरी-
त्यम्बेति त्रिपुरेश्वरीति वचसां वाग्वादिनीत्यन्नदा।
इत्येवं प्रवदन्ति साधुमतयः स्वानन्दबोधोज्ज्वलाः
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या प्रातः शिखिमण्डले मुनिजनैर्गौरी समाराध्यते
या मध्ये दिवसस्य भानुरुचिरा चण्डांशुमध्ये परम्।
या सायं शशिरूपिणी हिमरुचेर्मध्ये त्रिसंध्यात्मिका
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या मूलोत्थितनाद- सन्ततिलवैः संस्तूयते योगिभिः
या पूर्णेन्दुकलामृतैः कुलपथे संसिच्यते सन्ततम्।
या बन्धत्रयकुम्भितोन्मनिपथे सिद्ध्यष्टकेनेड्यते
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या मूकस्य कवित्ववर्षण- सुधाकादम्बिनी श्रीकरी
या लक्ष्मीतनयस्य जीवनकरी सञ्जीविनीविद्यया।
या द्रोणीपुरनायिका द्विजशिशोः स्तन्यप्रदात्री मुदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या विश्वप्रभवादि- कार्यजननी ब्रह्मादिमूर्त्यात्मना
या चन्द्रार्कशिखि- प्रभासनकरी स्वात्मप्रभासत्तया।
या सत्त्वादिगुणत्रयेषु समतासंवित्प्रदात्री सतां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या क्षित्यन्तशिवादितत्त्व- विलसत्स्फूर्तिस्वरूपा परं
या ब्रह्माण्दकटाहभार- निवहन्मण्डूकविश्वम्भरी।
या विश्वं निखिलं चराचरमयं व्याप्य स्थिता सन्ततं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या वर्गाष्टकवर्ण- पञ्जरशुकी विद्याक्षरालापिनी
नित्यानन्दपयो- ऽनुमोदनकरी श्यामा मनोहारिणी।
सत्यानन्दचिदीश्वर- प्रणयिनी स्वर्गापवर्गप्रदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या श्रुत्यन्तसुशुक्तिसम्पुट- महामुक्ताफलं सात्त्विकं
सच्चित्सौख्यपयोद- वृष्टिफलितं सर्वात्मना सुन्दरम्।
निर्मूल्यं निखिलार्थदं निरुपमाकारं भवाह्लाददं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या नित्याव्रतमण्डल- स्तुतपदा नित्यार्चनातत्परा
नित्यानित्यविमर्शिनी कुलगुरोर्वावय- प्रकाशात्मिका।
कृत्याकृत्यमति- प्रभेदशमनी कात्स्नर्यात्मलाभप्रदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
यामुद्दिश्य यजन्ति शुद्धमतयो नित्यं पराग्नौ स्रुचा
मत्या प्राणघृतप्लुते- न्द्रियचरुद्रव्यैः समन्त्राक्षरैः।
यत्पादाम्बुजभक्ति- दार्ढ्यसुरसप्राप्त्यै बुधाः सन्ततं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या संविन्मकरन्द- पुष्पलतिकास्वानन्द- देशोत्थिता
सत्सन्तानसुवेष्ट- नातिरुचिरा श्रेयःफलं तन्वती।
निर्धूताखिलवृत्तिभक्त- धिषणाभृङ्गाङ्गनासेविता
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
यामाराध्य मुनिर्भवाब्धिमतरत् क्लेशोर्मिजालावृतं
यां ध्यात्वा न निवर्तते शिवपदानन्दाब्धिमग्नः परम्।
यां स्मृत्वा स्वपदैकबोधमयते स्थूलेऽपि देहे जनः
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या पाषाङ्कुशचाप- सायककरा चन्द्रार्धचूडालसत्
काञ्चीदामविभूषिता स्मितमुखी मन्दारमालाधरा।
नीलेन्दीवरलोचना शुभकरी त्यागाधिराजेश्वरी
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।
या भक्तेषु ददाति सन्ततसुखं वाणीं च लक्ष्मीं तथा
सौन्दर्यं निगमागमार्थकवितां सत्पुत्रसम्पत्सुखम्।
सत्सङ्गं सुकलत्रतां सुविनयं सायुज्यमुक्तिं परां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम्।

yaa trailokyakut'umbikaa varasudhaadhaaraabhi- santarpinee
bhoomyaadeendriya- chittachetanaparaa samvinmayee shaashvatee.
brahmendraachyuta- vanditeshamahishee vijnyaanadaatree sataam
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaam vidyeti vadanti shuddhamatayo vaachaam paraam devataam
shat'chakraantanivaasineem kulapathaprotsaaha- samvardhineem.
shreechakraankitaroopineem suramanervaamaanka- samshobhineem
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa sarveshvaranaayiketi lalitetyaananda- seemeshvaree-
tyambeti tripureshvareeti vachasaam vaagvaadineetyannadaa.
ityevam pravadanti saadhumatayah' svaanandabodhojjvalaah'
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa praatah' shikhimand'ale munijanairgauree samaaraadhyate
yaa madhye divasasya bhaanuruchiraa chand'aamshumadhye param.
yaa saayam shashiroopinee himaruchermadhye trisandhyaatmikaa
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa moolotthitanaada- santatilavaih' samstooyate yogibhih'
yaa poornendukalaamri'taih' kulapathe samsichyate santatam.
yaa bandhatrayakumbhitonmanipathe siddhyasht'akened'yate
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa mookasya kavitvavarshana- sudhaakaadambinee shreekaree
yaa lakshmeetanayasya jeevanakaree sanjeevineevidyayaa.
yaa droneepuranaayikaa dvijashishoh' stanyapradaatree mudaa
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa vishvaprabhavaadi- kaaryajananee brahmaadimoortyaatmanaa
yaa chandraarkashikhi- prabhaasanakaree svaatmaprabhaasattayaa.
yaa sattvaadigunatrayeshu samataasamvitpradaatree sataam
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa kshityantashivaaditattva- vilasatsphoortisvaroopaa param
yaa brahmaandakat'aahabhaara- nivahanmand'ookavishvambharee.
yaa vishvam nikhilam charaacharamayam vyaapya sthitaa santatam
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa vargaasht'akavarna- panjarashukee vidyaaksharaalaapinee
nityaanandapayo- 'numodanakaree shyaamaa manohaarinee.
satyaanandachideeshvara- pranayinee svargaapavargapradaa
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa shrutyantasushuktisamput'a- mahaamuktaaphalam saattvikam
sachchitsaukhyapayoda- vri'sht'iphalitam sarvaatmanaa sundaram.
nirmoolyam nikhilaarthadam nirupamaakaaram bhavaahlaadadam
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa nityaavratamand'ala- stutapadaa nityaarchanaatatparaa
nityaanityavimarshinee kulagurorvaavaya- prakaashaatmikaa.
kri'tyaakri'tyamati- prabhedashamanee kaatsnaryaatmalaabhapradaa
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaamuddishya yajanti shuddhamatayo nityam paraagnau sruchaa
matyaa praanaghri'taplute- ndriyacharudravyaih' samantraaksharaih'.
yatpaadaambujabhakti- daard'hyasurasapraaptyai budhaah' santatam
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa samvinmakaranda- pushpalatikaasvaananda- deshotthitaa
satsantaanasuvesht'a- naatiruchiraa shreyah'phalam tanvatee.
nirdhootaakhilavri'ttibhakta- dhishanaabhri'ngaanganaasevitaa
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaamaaraadhya munirbhavaabdhimatarat kleshormijaalaavri'tam
yaam dhyaatvaa na nivartate shivapadaanandaabdhimagnah' param.
yaam smri'tvaa svapadaikabodhamayate sthoole'pi dehe janah'
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa paashaankushachaapa- saayakakaraa chandraardhachood'aalasat
kaancheedaamavibhooshitaa smitamukhee mandaaramaalaadharaa.
neelendeevaralochanaa shubhakaree tyaagaadhiraajeshvaree
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.
yaa bhakteshu dadaati santatasukham vaaneem cha lakshmeem tathaa
saundaryam nigamaagamaarthakavitaam satputrasampatsukham.
satsangam sukalatrataam suvinayam saayujyamuktim paraam
taam vande hri'dayatrikonanilayaam shreeraajaraajeshvareem.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |