Shailaputri Stotram

हिमालय उवाच -
मातस्त्वं कृपया गृहे मम सुता जातासि नित्यापि
यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् ।
दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि
माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥

श्रीदेव्युवाच -
ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् ।
छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥

श्रीमहादेव उवाच -
इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम् ।
स्वरूपं दर्शयामास दिव्यं माहेश्वरं तदा ॥

शशिकोटिप्रभं चारुचन्द्रार्धकृतशेखरम् ।
त्रिशूलवर हस्तं च जटामण्डितमस्तकम् ॥

भयानकं घोररूपं कालानलसहस्रभम् ।
पञ्चवक्त्रं त्रिनेत्रं च नागयज्ञोपवीतिनम् ॥

द्वीपिचर्माम्बरधरं नागेन्द्रकृतभूषणम् ।
एवं विलोक्य तद्रूपं विस्मितो हिमवान् पुनः ॥

प्रोवाच वचनं माता रूपमन्यत्प्रदर्शय ।
ततः संहृत्य तद्रूपं दर्शयामास तत्क्षणात् ॥

रूपमन्यन्मुनिश्रेष्ठ विश्वरूपा सनातनी ।
शरच्चन्द्रनिभं चारुमुकुटोज्ज्वलमस्तकम् ॥

शङ्खचक्रगदापद्महस्तं नेत्रत्रयोज्ज्वलम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥

योगीन्द्रवृन्दसंवन्द्यं सुचारुचरणाम्बुजम् ।
सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥

दृष्ट्वा तदेतत्परमं रूपं स हिमवान् पुनः ।
प्रणम्य तनयां प्राह विस्मयोत्फुल्ललोचनः ॥

हिमालय उवाच -
मातस्तवेदं परमं रूपमैश्वरमुत्तमम् ।
विस्मितोऽस्मि समालोक्य रूपमन्यत्प्रदर्शय ॥

त्वं यस्य सो ह्यशोच्यो हि धन्यश्च परमेश्वरि ।
अनुगृह्णीष्व मातर्मां कृपया त्वां नमो नमः ॥

श्रीमहादेव उवाच -
इत्युक्ता सा तदा पित्रा शैलराजेन पार्वती ।
तद्रूपमपि संहृत्य दिव्यं रूपं समादधे ॥

नीलोत्पलदलश्यामं वनमालाविभूषितम् ।
शङ्खचक्रगदापद्ममभिव्यक्तं चतुर्भुजम् ॥

एवं विलोक्य तद्रूपं शैलानामधिपस्ततः ।
कृताञ्जलिपुटः स्थित्वा हर्षेण महता युतः ॥

स्तोत्रेणानेन तां देवीं तुष्टाव परमेश्वरीम् ।
सर्वदेवमयीमाद्यां ब्रह्मविष्णुशिवात्मिकाम् ॥

हिमालय उवाच -
मातः सर्वमयि प्रसीद परमे विश्वेशि विश्वाश्रये
त्वं सर्वं नहि किञ्चिदस्ति भुवने तत्त्वं त्वदन्यच्छिवे ।
त्वं विष्णुर्गिरिशस्त्वमेव नितरां धातासि शक्तिः परा
किं वर्ण्यं चरितं त्वचिन्त्यचरिते ब्रह्माद्यगम्यं मया ॥

त्वं स्वाहाखिलदेवतृप्तिजननी विश्वेशि त्वं वै स्वधा
पितॄणामपि तृप्तिकारणमसि त्वं देवदेवात्मिका ।
हव्यं कव्यमपि त्वमेव नियमो यज्ञस्तपो दक्षिणा
त्वं स्वर्गादिफलं समस्तफलदे देवेशि तुभ्यं नमः ॥

रूपं सूक्ष्मतमं परात्परतरं यद्योगिनो विद्यया
शुद्धं ब्रह्ममयं वदन्ति परमं मातः सुदृप्तं तव ।
वाचा दुर्विषयं मनोऽतिगमपि त्रैलोक्यबीजं शिवे
भक्त्याहं प्रणमामि देवि वरदे विश्वेश्वरि त्राहिमाम् ॥

उद्यत्सूर्यसहस्रभां मम गृहे जातां स्वयं लीलया
देवीमष्टभुजां विशालनयनां बालेन्दुमौलिं शिवाम् ।
उद्यत्कोटिशशाङ्ककान्तिनयनां बालां त्रिनेत्रां परां
भक्त्या त्वां प्रणमामि विश्वजननी देवि प्रसीदाम्बिके ॥

रूपं ते रजताद्रिकान्तिविमलं नागेन्द्रभूषोज्ज्वलं
घोरं पञ्चमुखाम्बुजत्रिनयनैईमैः समुद्भासितम् ।
चन्द्रार्धाङ्कितमस्तकं धृतजटाजूटं शरण्ये शिवे
भक्त्याहं प्रणमामि विश्वजननि त्वां त्वं प्रसीदाम्बिके ॥

रूपं ते शारदचन्द्रकोटिसदृशं दिव्याम्बरं शोभनं
दिव्यैराभरणैर्विराजितमलं कान्त्या जगन्मोहनम् ।
दिव्यैर्बाहुचतुष्टयैर्युतमहं वन्दे शिवे भक्तितः
पादाब्जं जननि प्रसीद निखिलब्रह्मादिदेवस्तुते ॥

रूपं ते नवनीरदद्युतिरुचिफुल्लाब्जनेत्रोज्ज्वलं,
कान्त्या विश्वविमोहनं स्मितमुखं रत्नाङ्गदैर्भूषितम् ।
विभ्राजद्वनमालयाविलसितोरस्कं जगत्तारिणि
भक्त्याहं प्रणतोऽस्मि देवि कृपया दुर्गे प्रसीदाम्बिके ॥

मातः कः परिवर्णितुं तव गुणं रूपं च विश्वात्मकं
शक्तो देवि जगत्रये बहुगुणैर्देवोऽथवा मानुषः ।
तत् किं स्वल्पमतिब्रवीमि करुणां कृत्वा स्वकीयै-
र्गुणैर्नो मां मोहय मायया परमया विश्वेशि तुभ्यं नमः ॥

अद्य मे सफलं जन्म तपश्च सफलं मम ।
यत्त्वं त्रिजगतां माता मत्पुत्रीत्वमुपागता ॥

धन्योऽहं कृतकृत्योऽहं मातस्त्व निजलीलया ।
नित्यापि मद्गृहे जाता पुत्रीभावेन वै यतः ॥

himaalaya uvaacha -
maatastvam' kri'payaa gri'he mama sutaa jaataasi nityaapi
yadbhaagyam' me bahujanmajanmajanitam' manye mahatpunyadam .
dri'sht'am' roopamidam' paraatparataraam' moortim' bhavaanyaa api
maahesheem' prati darshayaashu kri'payaa vishveshi tubhyam' namah' ..

shreedevyuvaacha -
dadaami chakshuste divyam' pashya me roopamaishvaram .
chhindhi hri'tsam'shayam' viddhi sarvadevamayeem' pitah' ..

shreemahaadeva uvaacha -
ityuktvaa tam' girishresht'ham' dattvaa vijnyaanamuttamam .
svaroopam' darshayaamaasa divyam' maaheshvaram' tadaa ..

shashikot'iprabham' chaaruchandraardhakri'tashekharam .
trishoolavara hastam' cha jat'aamand'itamastakam ..

bhayaanakam' ghoraroopam' kaalaanalasahasrabham .
panchavaktram' trinetram' cha naagayajnyopaveetinam ..

dveepicharmaambaradharam' naagendrakri'tabhooshanam .
evam' vilokya tadroopam' vismito himavaan punah' ..

provaacha vachanam' maataa roopamanyatpradarshaya .
tatah' sam'hri'tya tadroopam' darshayaamaasa tatkshanaat ..

roopamanyanmunishresht'ha vishvaroopaa sanaatanee .
sharachchandranibham' chaarumukut'ojjvalamastakam ..

shankhachakragadaapadmahastam' netratrayojjvalam .
divyamaalyaambaradharam' divyagandhaanulepanam ..

yogeendravri'ndasam'vandyam' suchaarucharanaambujam .
sarvatah' paanipaadam' cha sarvato'kshishiromukham ..

dri'sht'vaa tadetatparamam' roopam' sa himavaan punah' .
pranamya tanayaam' praaha vismayotphullalochanah' ..

himaalaya uvaacha -
maatastavedam' paramam' roopamaishvaramuttamam .
vismito'smi samaalokya roopamanyatpradarshaya ..

tvam' yasya so hyashochyo hi dhanyashcha parameshvari .
anugri'hneeshva maatarmaam' kri'payaa tvaam' namo namah' ..

shreemahaadeva uvaacha -
ityuktaa saa tadaa pitraa shailaraajena paarvatee .
tadroopamapi sam'hri'tya divyam' roopam' samaadadhe ..

neelotpaladalashyaamam' vanamaalaavibhooshitam .
shankhachakragadaapadmamabhivyaktam' chaturbhujam ..

evam' vilokya tadroopam' shailaanaamadhipastatah' .
kri'taanjaliput'ah' sthitvaa harshena mahataa yutah' ..

stotrenaanena taam' deveem' tusht'aava parameshvareem .
sarvadevamayeemaadyaam' brahmavishnushivaatmikaam ..

himaalaya uvaacha -
maatah' sarvamayi praseeda parame vishveshi vishvaashraye
tvam' sarvam' nahi kinchidasti bhuvane tattvam' tvadanyachchhive .
tvam' vishnurgirishastvameva nitaraam' dhaataasi shaktih' paraa
kim' varnyam' charitam' tvachintyacharite brahmaadyagamyam' mayaa ..

tvam' svaahaakhiladevatri'ptijananee vishveshi tvam' vai svadhaa
pitree'naamapi tri'ptikaaranamasi tvam' devadevaatmikaa .
havyam' kavyamapi tvameva niyamo yajnyastapo dakshinaa
tvam' svargaadiphalam' samastaphalade deveshi tubhyam' namah' ..

roopam' sookshmatamam' paraatparataram' yadyogino vidyayaa
shuddham' brahmamayam' vadanti paramam' maatah' sudri'ptam' tava .
vaachaa durvishayam' mano'tigamapi trailokyabeejam' shive
bhaktyaaham' pranamaami devi varade vishveshvari traahimaam ..

udyatsooryasahasrabhaam' mama gri'he jaataam' svayam' leelayaa
deveemasht'abhujaam' vishaalanayanaam' baalendumaulim' shivaam .
udyatkot'ishashaankakaantinayanaam' baalaam' trinetraam' paraam'
bhaktyaa tvaam' pranamaami vishvajananee devi praseedaambike ..

roopam' te rajataadrikaantivimalam' naagendrabhooshojjvalam'
ghoram' panchamukhaambujatrinayanaieemaih' samudbhaasitam .
chandraardhaankitamastakam' dhri'tajat'aajoot'am' sharanye shive
bhaktyaaham' pranamaami vishvajanani tvaam' tvam' praseedaambike ..

roopam' te shaaradachandrakot'isadri'sham' divyaambaram' shobhanam'
divyairaabharanairviraajitamalam' kaantyaa jaganmohanam .
divyairbaahuchatusht'ayairyutamaham' vande shive bhaktitah'
paadaabjam' janani praseeda nikhilabrahmaadidevastute ..

roopam' te navaneeradadyutiruchiphullaabjanetrojjvalam',
kaantyaa vishvavimohanam' smitamukham' ratnaangadairbhooshitam .
vibhraajadvanamaalayaavilasitoraskam' jagattaarini
bhaktyaaham' pranato'smi devi kri'payaa durge praseedaambike ..

maatah' kah' parivarnitum' tava gunam' roopam' cha vishvaatmakam'
shakto devi jagatraye bahugunairdevo'thavaa maanushah' .
tat kim' svalpamatibraveemi karunaam' kri'tvaa svakeeyai-
rgunairno maam' mohaya maayayaa paramayaa vishveshi tubhyam' namah' ..

adya me saphalam' janma tapashcha saphalam' mama .
yattvam' trijagataam' maataa matputreetvamupaagataa ..

dhanyo'ham' kri'takri'tyo'ham' maatastva nijaleelayaa .
nityaapi madgri'he jaataa putreebhaavena vai yatah' ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |