Jwalamukhi Ashtaka Stotram

जालन्धरावनिवनीनवनीरदाभ-
प्रोत्तालशैलवलयाकलिताधिवासाम्।
आशातिशायिफलकल्पनकल्पवल्लीं
ज्वालामुखीमभिमुखीभवनाय वन्दे।
ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा
मध्या क्वचित् क्वचिदनुद्भवभावभव्या।
एकाप्यनेकविधया परिभाव्यमाना
ज्वालामुखी सुमुखभावमुरीकरोतु।
अश्रान्तनिर्यदमलोज्वलवारिधारा
सन्धाव्यमानभवनान्तरजागरूका।
मातर्ज्वलज्ज्वलनशान्तशिखानुकारा
रूपच्छटा जयति काचन तावकीना।
मन्ये विहारकुतुकेषु शिवानुरूपं
रूपं न्यरूपि खलु यत्सहसा भवत्या।
ततसूचनार्थमिह शैलवनान्तराले
ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य।
सत्या ज्वलत्तनु-समुद्गत-पावकार्चि
र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः।
आस्तां वयं तु भजतां दुरितानि दग्धुं
ज्वालात्मना परिणता भवतीति विद्मः।
यावत्त्वदीयचरणाम्बुजयोर्न राग
स्तावत् कुतः सुखकराणि हि दर्शनानि।
प्राक्पुण्यपाकबलतः प्रसृते तु तस्मिन्
नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात्।
आत्मस्वरूपमिह शर्मसरूपमेव
वर्वर्ति किन्तु जगदम्ब न यावदेतत्।
उद्घाट्यते करुणया गुरुतां वहन्त्या
तावत् सुखस्य कणिकापि न जायतेऽत्र।
आस्तां मतिर्मम सदा तव पादमूले
तां चालयेन्न चपलं मन एतदम्ब।
याचे पुनः पुनरिदं प्रणिपत्य मात-
र्ज्वालामुखि प्रणतवाञ्छितसिद्धिदे त्वाम्।

jaalandharaavanivaneenavaneeradaabha-
prottaalashailavalayaakalitaadhivaasaam.
aashaatishaayiphalakalpanakalpavalleem
jvaalaamukheemabhimukheebhavanaaya vande.
jyesht'haa kvachit kvachidudaarakalaa kanisht'haa
madhyaa kvachit kvachidanudbhavabhaavabhavyaa.
ekaapyanekavidhayaa paribhaavyamaanaa
jvaalaamukhee sumukhabhaavamureekarotu.
ashraantaniryadamalojvalavaaridhaaraa
sandhaavyamaanabhavanaantarajaagarookaa.
maatarjvalajjvalanashaantashikhaanukaaraa
roopachchhat'aa jayati kaachana taavakeenaa.
manye vihaarakutukeshu shivaanuroopam
roopam nyaroopi khalu yatsahasaa bhavatyaa.
tatasoochanaarthamiha shailavanaantaraale
jvaalaamukheetyabhidhayaa sphut'amuchyate'dya.
satyaa jvalattanu-samudgata-paavakaarchi
rjvaalaamukheetyabhimri'shanti puraanamishraah'.
aastaam vayam tu bhajataam duritaani dagdhum
jvaalaatmanaa parinataa bhavateeti vidmah'.
yaavattvadeeyacharanaambujayorna raaga
staavat kutah' sukhakaraani hi darshanaani.
praakpunyapaakabalatah' prasri'te tu tasmin
naastyeva vastu bhuvane sukhakri'nna yat syaat.
aatmasvaroopamiha sharmasaroopameva
varvarti kintu jagadamba na yaavadetat.
udghaat'yate karunayaa gurutaam vahantyaa
taavat sukhasya kanikaapi na jaayate'tra.
aastaam matirmama sadaa tava paadamoole
taam chaalayenna chapalam mana etadamba.
yaache punah' punaridam pranipatya maata-
rjvaalaamukhi pranatavaanchhitasiddhide tvaam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: Hindi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |