भुवनकेलिकलारसिके शिवे
झटिति झञ्झणझङ्कृतनूपूरे।
ध्वनिमयं भवबीजमनश्वरं
जगदिदं तव शब्दमयं वपुः।
विविधचित्रविचित्रितमद्भुतं
सदसदात्मकमस्ति चिदात्मकम्।
भवति बोधमयं भजतां हृदि
शिव शिवेति शिवेति वचोऽनिशम्।
जननि मञ्जुलमङ्गलमन्दिरं
जगदिदं जगदम्ब तवेप्सितम्।
शिवशिवात्मकतत्त्वमिदं परं
ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम्।
स्तुतिमहो किल किं तव कुर्महे
सुरगुरोरपि वाक्पटुता कुतः।
इति विचार्य परे परमेश्वरि
ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम्।
चिति चमत्कृतिचिन्तनमस्तु मे
निजपरं भवभेदनिकृन्तनम्।
प्रतिपलं शिवशक्तिमयं शिवे
ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम्।
bhuvanakelikalaarasike shive
jhat'iti jhanjhanajhankri'tanoopoore.
dhvanimayam bhavabeejamanashvaram
jagadidam tava shabdamayam vapuh'.
vividhachitravichitritamadbhutam
sadasadaatmakamasti chidaatmakam.
bhavati bodhamayam bhajataam hri'di
shiva shiveti shiveti vacho'nisham.
janani manjulamangalamandiram
jagadidam jagadamba tavepsitam.
shivashivaatmakatattvamidam param
hyahamaho nu nato'smi nato'smyaham.
stutimaho kila kim tava kurmahe
suragurorapi vaakpat'utaa kutah'.
iti vichaarya pare parameshvari
hyahamaho nu nato'smi nato'smyaham.
chiti chamatkri'tichintanamastu me
nijaparam bhavabhedanikri'ntanam.
pratipalam shivashaktimayam shive
hyahamaho nu nato'smi nato'smyaham.
Totakashtakam
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे। vidi....
Click here to know more..Bho Shambho
bho shambho shiva shambho svayambho gangaadhara shankara karunaakara maamava bhavasaagarataaraka....
Click here to know more..How To Stop The Sarpa Yajna From Taking Place?
Some other serpents said: when they kindle Agni for the yajna we will go as clouds and start raining upon that Agni. ....
Click here to know more..