Meenakshi Stuti

शरशरासन- पाशलसत्करा-
मरुणवर्णतनुं पररूपिणीम्।
विजयदां परमां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
अभिनवेन्दु- शिरस्कृतभूषणा-
मुदितभास्कर- तुल्यविचित्रिताम्।
जननिमुख्यतरां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
अगणितां पुरुषेषु परोत्तमां
प्रणतसज्जन- रक्षणतत्पराम्।
गुणवतीमगुणां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
विमलगान्धित- चारुसरोजगा-
मगतवाङ्मय- मानसगोचराम्।
अमितसूर्यरुचिं मनुजाः सदा
भजत मीनसमानसुलोचनाम्।
परमधामभवां च चतुष्करां
सुरमसुन्दर- शङ्करसंयुताम्।
अतुलितां वरदां मनुजाः सदा
भजत मीनसमानसुलोचनाम्।

sharasharaasana- paashalasatkaraa-
marunavarnatanum pararoopineem.
vijayadaam paramaam manujaah' sadaa
bhajata meenasamaanasulochanaam.
abhinavendu- shiraskri'tabhooshanaa-
muditabhaaskara- tulyavichitritaam.
jananimukhyataraam manujaah' sadaa
bhajata meenasamaanasulochanaam.
aganitaam purusheshu parottamaam
pranatasajjana- rakshanatatparaam.
gunavateemagunaam manujaah' sadaa
bhajata meenasamaanasulochanaam.
vimalagaandhita- chaarusarojagaa-
magatavaangmaya- maanasagocharaam.
amitasooryaruchim manujaah' sadaa
bhajata meenasamaanasulochanaam.
paramadhaamabhavaam cha chatushkaraam
suramasundara- shankarasamyutaam.
atulitaam varadaam manujaah' sadaa
bhajata meenasamaanasulochanaam.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |