Narasimha Pancharatna Stotram

भवनाशनैकसमुद्यमं करुणाकरं सुगुणालयं
निजभक्ततारणरक्षणाय हिरण्यकश्यपुघातिनम्।
भवमोहदारणकामनाशनदुःखवारणहेतुकं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
गुरुसार्वभौममर्घातकं मुनिसंस्तुतं सुरसेवितम्
अतिशान्तिवारिधिमप्रमेयमनामयं श्रितरक्षणम्।
भवमोक्षदं बहुशोभनं मुखपङ्कजं निजशान्तिदं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
निजरूपकं विततं शिवं सुविदर्शनायहितत्क्षणम्
अतिभक्तवत्सलरूपिणं किल दारुतः सुसमागतम्।
अविनाशिनं निजतेजसं शुभकारकं बलरूपिणं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
अविकारिणं मधुभाषिणं भवतापहारणकोविदं
सुजनैः सुकामितदायिनं निजभक्तहृत्सुविराजितम्।
अतिवीरधीरपराक्रमोत्कटरूपिणं परमेश्वरं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
जगतोऽस्य कारणमेव सच्चिदनन्तसौख्यमखण्डितं
सुविधायिमङ्गलविग्रहं तमसः परं सुमहोज्वलम्।
निजरूपमित्यतिसुन्दरं खलुसंविभाव्य हृदिस्थितं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
पञ्चरत्नात्मकं स्तोत्रं श्रीनृसिंहस्य पावनम्।
ये पठन्ति मुदा‌ भक्त्या जीवन्मुक्ता भवन्तिते।

bhavanaashanaikasamudyamam karunaakaram sugunaalayam
nijabhaktataaranarakshanaaya hiranyakashyapughaatinam.
bhavamohadaaranakaamanaashanaduh'khavaaranahetukam
bhajapaavanam sukhasaagaram narasimhamadvayaroopinam.
gurusaarvabhaumamarghaatakam munisamstutam surasevitam
atishaantivaaridhimaprameyamanaamayam shritarakshanam.
bhavamokshadam bahushobhanam mukhapankajam nijashaantidam
bhajapaavanam sukhasaagaram narasimhamadvayaroopinam.
nijaroopakam vitatam shivam suvidarshanaayahitatkshanam
atibhaktavatsalaroopinam kila daarutah' susamaagatam.
avinaashinam nijatejasam shubhakaarakam balaroopinam
bhajapaavanam sukhasaagaram narasimhamadvayaroopinam.
avikaarinam madhubhaashinam bhavataapahaaranakovidam
sujanaih' sukaamitadaayinam nijabhaktahri'tsuviraajitam.
ativeeradheeraparaakramotkat'aroopinam parameshvaram
bhajapaavanam sukhasaagaram narasimhamadvayaroopinam.
jagato'sya kaaranameva sachchidanantasaukhyamakhand'itam
suvidhaayimangalavigraham tamasah' param sumahojvalam.
nijaroopamityatisundaram khalusamvibhaavya hri'disthitam
bhajapaavanam sukhasaagaram narasimhamadvayaroopinam.
pancharatnaatmakam stotram shreenri'simhasya paavanam.
ye pat'hanti mudaa bhaktyaa jeevanmuktaa bhavantite.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |