Narasimha Namaskara Stotram

वज्रकाय सुरश्रेष्ठ चक्राभयकर प्रभो|
वरेण्य श्रीप्रद श्रीमन् नरसिंह नमोऽस्तु ते|
कलात्मन् कमलाकान्त कोटिसूर्यसमच्छवे|
रक्तजिह्व विशालाक्ष तीक्ष्णदंष्ट्र नमोऽस्तु ते|
दीप्तरूप महाज्वाल प्रह्लादवरदायक|
ऊर्ध्वकेश द्विजप्रेष्ठ शत्रुञ्जय नमोऽस्तु ते|
विकट व्याप्तभूलोक निजभक्तसुरक्षक|
मन्त्रमूर्ते सदाचारिविप्रपूज्य नमोऽस्तु ते|
अधोक्षज सुराराध्य सत्यध्वज सुरेश्वर|
देवदेव महाविष्णो जरान्तक नमोऽस्तु ते|
भक्तिसन्तुष्ट शूरात्मन् भूतपाल भयङ्कर|
निरहङ्कार निर्माय तेजोमय नमोऽस्तु ते|
सर्वमङ्गल सर्वेश सर्वारिष्टविनाशन|
वैकुण्ठवास गम्भीर योगीश्वर नमोऽस्तु ते|

vajrakaaya surashresht'ha chakraabhayakara prabho|
varenya shreeprada shreeman narasimha namo'stu te|
kalaatman kamalaakaanta kot'isooryasamachchhave|
raktajihva vishaalaaksha teekshnadamsht'ra namo'stu te|
deeptaroopa mahaajvaala prahlaadavaradaayaka|
oordhvakesha dvijapresht'ha shatrunjaya namo'stu te|
vikat'a vyaaptabhooloka nijabhaktasurakshaka|
mantramoorte sadaachaariviprapoojya namo'stu te|
adhokshaja suraaraadhya satyadhvaja sureshvara|
devadeva mahaavishno jaraantaka namo'stu te|
bhaktisantusht'a shooraatman bhootapaala bhayankara|
nirahankaara nirmaaya tejomaya namo'stu te|
sarvamangala sarvesha sarvaarisht'avinaashana|
vaikunt'havaasa gambheera yogeeshvara namo'stu te|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |