Narasimha Kavacham

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥

सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥

विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥

चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥

तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥

विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥

स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥

सर्वगोऽपि स्तम्भवासः भालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥

स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥

सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥

नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥

करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥

मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥

ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥

ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥

महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥

ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥

इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥

पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥

सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥

वृश्चिकोरगसम्भूतविषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥

देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥

सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥

कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥

तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥

प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥

nri'simhakavacham vakshye prahlaadenoditam puraa .
sarvarakshaakaram punyam sarvopadravanaashanam ..

sarvasampatkaram chaiva svargamokshapradaayakam .
dhyaatvaa nri'simham devesham hemasimhaasanasthitam ..

vivri'taasyam trinayanam sharadindusamaprabham .
lakshmyaalingitavaamaangam vibhootibhirupaashritam ..

chaturbhujam komalaangam svarnakund'alashobhitam .
sarojashobhitoraskam ratnakeyooramudritam ..

taptakaanchanasankaasham peetanirmalavaasasam .
indraadisuramaulisthasphuranmaanikyadeeptibhih' ..

viraajitapadadvandvam shankhachakraadihetibhih' .
garutmataa cha vinayaat stooyamaanam mudaanvitam ..

svahri'tkamalasamvaasam kri'tvaa tu kavacham pat'het .
nri'simho me shirah' paatu lokarakshaarthasambhavah' ..

sarvago'pi stambhavaasah' bhaalam me rakshatu dhvanim .
nri'simho me dri'shau paatu somasooryaagnilochanah' ..

smri'tim me paatu nri'harirmunivaryastutipriyah' .
naasam me simhanaasastu mukham lakshmeemukhapriyah' ..

sarvavidyaadhipah' paatu nri'simho rasanaam mama .
vaktram paatvinduvadanam sadaa prahlaadavanditah' ..

nri'simhah' paatu me kant'ham skandhau bhoobharaantakri't .
divyaastrashobhitabhujo nri'simhah' paatu me bhujau ..

karau me devavarado nri'simhah' paatu sarvatah' .
hri'dayam yogisaadhyashcha nivaasam paatu me harih' ..

madhyam paatu hiranyaakshavakshah'kukshividaaranah' .
naabhim me paatu nri'harih' svanaabhi brahmasamstutah' ..

brahmaand'akot'ayah' kat'yaam yasyaasau paatu me kat'im .
guhyam me paatu guhyaanaam mantraanaam guhyaroopadri'k ..

ooroo manobhavah' paatu jaanunee nararoopadhri'k .
janghe paatu dharaabhaarahartaa yo'sau nri'kesaree ..

suraraajyapradah' paatu paadau me nri'hareeshvarah' .
sahasrasheershaa purushah' paatu me sarvashastanum ..

mahograh' poorvatah' paatu mahaaveeraagrajo'gnitah' .
mahaavishnurdakshine tu mahaajvaalastu nairri'tau ..

pashchime paatu sarvesho dishi me sarvatomukhah' .
nri'simhah' paatu vaayavyaam saumyaam bhooshanavigrahah' ..

eeshaanyaam paatu bhadro me sarvamangaladaayakah' .
samsaarabhayatah' paatu mri'tyormri'tyurnri'kesaree ..

idam nri'simhakavacham prahlaadamukhamand'itam .
bhaktimaan yah' pat'hennityam sarvapaapaih' pramuchyate ..

putravaan dhanavaan loke deerghaayurupajaayate .
yam yam kaamayate kaamam tam tam praapnotyasamshayam ..

sarvatra jayamaapnoti sarvatra vijayee bhavet .
bhoomyantareekshadivyaanaam grahaanaam vinivaaranam ..

vri'shchikoragasambhootavishaapaharanam param .
brahmaraakshasayakshaanaam doorotsaaranakaaranam ..

bhoorje vaa taalapatre vaa kavacham likhitam shubham .
karamoole dhri'tam yena sidhyeyuh' karmasiddhayah' ..

devaasuramanushyeshu svam svameva jayam labhet .
ekasandhyam trisandhyam vaa yah' pat'henniyato narah' ..

sarvamangalamaangalyam bhuktim muktim cha vindati .
dvaatrimshatisahasraani pat'het shuddhaatmanaam nri'naam ..

kavachasyaasya mantrasya mantrasiddhih' prajaayate .
anena mantraraajena kri'tvaa bhasmaabhimantranam ..

tilakam vinyasedyastu tasya grahabhayam haret .
trivaaram japamaanastu dattam vaaryabhimantrya cha ..

praashayedyo naro mantram nri'simhadhyaanamaacharet .
tasya rogaah' pranashyanti ye cha syuh' kukshisambhavaah' ..

kimatra bahunoktena nri'simhasadri'sho bhavet .
manasaa chintitam yattu sa tachchaapnotyasamshayam ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |